Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 453
________________ मुनिहर्षिणी टीका अ. १० देवभत्रनिदान (4) वर्णनम् =स्वीया देवीरभियुज्य-अभियुज्य परिचारयन्ति । यदि-चेत् अस्य-विधमानस्य तपोनियम० यावत्सर्व-समन्तं तत्=पूक्तिमेव भणितव्यम् = कथयितव्यम् , यावद् , अत्र यावच्छब्देन-तपोनियमब्रह्मचर्यवामम्य फलत्तिविशेषः स्यात् तदा वयमपि-आगमिष्यति काले इमान् अतद्रूपान् दिव्यान् भोगभोगान् भुञ्जाना विहरेम । तदेतत्साधु ॥ मू० ३८ ॥ अथ भगवान् तदवस्थामाह-एवं खल्वि'-त्यादि । मलम्-एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिस्कते, कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवताए उववत्ता भवइ, तं जहा-महिडिएसु महज्जुइएसु जाव पभासमाणे अपणेसिं देवाणं अण्णं देवि तं चेव जाव परियारेइ । से णं ताओ देवलोगाओ आउक्खएणं३ तं चेव जाव पुमत्ताए पञ्चायाइ जाव किं ते आसगस्त सदइ ॥ सू० ३९ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः! निग्रंन्यो वा निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्य अनालोचितोऽप्रतिक्रान्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेनोपपत्ता भवति । तद्यथा-महर्दिकेषु महाद्युतिकेषु यावत् प्रभासमानोऽन्येषां देवानाम् अन्यां देवों तदेव यावत् परिचारयति । स खलु ततो देवलोकात्-आयुक्षणेय३ तदेव यावत् पस्त्वेन प्रत्यायाति यावत् किं ते आस्यकाय स्वदते ॥ म० ३९ ॥ बनाकर कामभोग करते हैं तथा अपनी देवियों के माथ भी कामक्रीडा करते हैं सो यदि इस तप नियम आदि का कुछ फल हो तो हम भी आगामी काल में इस प्रकार के देवसम्बन्धी भोगों को भोगते हुए विचरे । यह हमारा विचार सर्वोत्तम है। इस प्रकार साधु तथा साध्वी निदान करते हैं, शेष वर्णन पूर्ववत् जाननाचाहिये।सू०३८॥ દેવાઓનુ સ્વરૂપ બનાવીને કામગ કરે છે તથા પિતાની દેવીઓની સાથે કામક્રીડા કરે છે. તે જે આ ત૫ નિયમ આદિનું કાઈ ફલ હોય તે અમ પણ આગામી કાલમાં આ પ્રકારના દેવસ બંધી ભેગોને ભેગવતા વિચરીએ. આ અમારે વિચાર સર્વોત્તમ છે એ પ્રકારે સાધુ તથા સાધ્વી નિદાન કરે છે. બાકી વર્ણન પૂર્વવત જાણવું જોઈએ. (૩૮)

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497