Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 452
________________ दशाश्रुतस्कन्धपत्रे मालुप्यसकामभोगेष्वरुचिं माप्य स पुनः किं विचारयती ?-त्याह'संति उर्ल्ड' इत्यादि। मूला--संति उडूं देव देवलोगंलि । ते णं तत्थ अण्णेसिं देवाणं देवीओ अभिजियर परियारेति, अप्पणो चेव अप्पाणं विउब्बियर परियारेति, अप्पणिज्जियाओ देवीओ अभिमुंजियर परियारेति । जइ इमस्त तब-नियम० जाव तं चेव सव्वं अणियव्वं जान वयमपि आगमेस्साणं इमाई एयारूवाइं दिव्वाई भोगोगाई झुंजसाणा बिहरामो । सेतं साहु ॥सू०३८॥ ____छाया-सन्त्यूदुबै देवा देवलोके । ते खलु तत्राऽन्येषां देवानां देवीरभियुज्य२ परिचारयन्ति, आत्मना चैवाऽऽत्मानं विकुर्विवा२ परिचारयन्ति, आत्मीया देवीरभियुज्य२, परिचारयन्ति । यद्यस्य तपोनियम० यावत् -तदेवसर्व भणितव्यम् , यावत्-वयमप्यागमिष्यति इमान् अतद्रूपान दिव्यान् भोगभोगान् भुञ्जाना विहरेम । तदेतत्साधु || स० ३८ ॥ टीका-'संति'-इत्यादि । ऊर्ध्वम्-उपरि-देवलोके देवा सन्तिम्-विद्यन्ते। ते देवाः खलु तत्र देवलोके, अन्येषां स्वभिन्नानां देवानां देवी-देवागनाः अभियुज्य-अभियुज्य स्वायत्तीकृत्य२ परिचारयन्ति कामभोगान् सेवन्ते । आ. त्मनश्चैव-आत्मानं-विकुळ देवीरूपतया परिणमय्य परिचारयन्ति । आत्मीयाः - मनुष्यसम्बन्धी भोगों में अरुचि प्राप्तकर फिर क्या विचार करता है सो कहते हैं-'संनि उडूं' इत्यादि । . ऊपर देवलोक में देव रहेते हैं। वे देव वहाँ देग्लोक में अपने से भिन्न देवों की देवियों को वशमें कर उनले कामभोग करते हैं। इसी तरह अपनी वैक्रियशक्ति से देवियों का स्वरूप નનું દ્વાર છે તેમાથી પિત્ત અને હેમ દર સમય નીકળતા રહે છે એ કામભેગને મૃત્યુની પછી અથવા ઘડપણની પહેલાં અવશ્ય છેડવાજ પડે છે (સૂઇ ૩૭) મનુષ્ય બધી ભેગમાં અરૂચિ પ્રાપ્ત કર્યા પછી શું વિચાર કરે છે તે 3 छ-'संति उडं त्या ઉપર દેવલોકમાં દેવ રહે છે તે દેવે ત્યાં દેવલેકમાં પિતાથી જુદા બીજા દેવેની દેવીઓને વશ કરીને તેમનાથી કામગ કરે છે, તેવી જ રીતે પિતાની વૈછિયશકિતથી

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497