Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 459
________________ दुनिहर्षिणी टीका अ. १० देवभवनिदान (६) वर्णनम् ४१३ भगवान् तदवस्थामाह-'एवं खलु' इत्यादि मूलम्-एवं खलु समणाउसो निग्गंथे गिदाण किच्चा तस्स ठाणस्त अणालोइय अपडिकते कालमासे कालं किच्चा अपणतरेसु देवलोएमु देवत्ताए उववत्तारो सवइ । तं जहा-महिडिएसु महज्जुइएसु जाव पभासमाणे णो अण्णेसिं देवाणं अण्णं देवि अभिजुंजिय२ परियारेइ । अप्पणो चेव अप्पाणं विउवित्ता परियारेइ । अप्पणिजियाओवि देवीओ अभिजुंजियर परियारेइ । से गं ताओ देवलोगाओ आउक्खएणं३ तं चेव जाव पुमत्ताए पञ्चायाइ जाव किं ते आसगस्स सदति ॥सू०४२॥ __ छाया-एवं खलु श्रमणा आयुष्मन्तः । निर्ग्रन्थो निदानं कृत्वा तस्य स्थानस्यानालोचितोऽप्रतिक्रान्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेन उपपत्ता भवति । तद्यथा-महर्दिकेषु महाद्युतिकेषु यावत् प्रभासमानः न अन्येषां देवानामन्यां देवीम् अभियुज्य२ परिचारयति । आत्मनश्चैवात्मानं विकुव्य परिचारयति । अत्मीया अपि देवीः अभियुज्य२ परिचारयति । स खल तस्मादेवलोकाद् आयुःक्षयेण३ तदेव यावत् पुंस्त्वेन प्रत्यायाति यावत् किं ते आस्यकाय स्वदते ॥ सू० ४२ ॥ टीका ‘एवं'-इत्यादि । हे आयुष्मन्तः ! श्रमणा ! एवं खलु निर्ग्रन्थो निदानं कृत्वा स्थानस्य-पापस्थानस्य अनालोचितः अकृतपापप्रकाशनः अपतिक्रान्त:-पापस्थानादपरावृत्तः कालमासे कालं कृत्वा देवलोकेषु अन्यतमे-अन्यस्मिन् कस्मिंश्चिदेवलोके देवत्वेन उपपत्ता-उत्पनो भवति । तद् यथा मह भगवान् उसकी अवस्था का वर्णन करते हैं-'एवं खलु' इत्यादि। हे आयुष्मान् श्रमणो! इस प्रकार निदानकर्म कर के निर्ग्रन्थ पूर्वोक्त निदानकर्म के पापको आलोचना किये बिना और उस पापस्थान का प्रतिक्रमण किये विना मरकर ग्रेवेयक आदिदेवलोकोमें से किसी एक देवलोक में महाऋद्धि-महादीप्तिशाली देव होता है और मपान तनी मयानु पथुन ४२ है- 'एवं खलु' त्या હે આયુમાન્ શ્રમણ ! આ પ્રકારે નિદાનકર્મ કરીને નિન્ય પૂર્વોકત નિદાનકર્મના પાપની આલોચના કર્યા વિના તથા તે પાપસ્થાનનાં પ્રતિક્રમણ કર્યા વિના મરી જતા જૈવેયક આદિ દેવલોકમાંથી કોઈ એક દેવલોકમાં મહાદ્ધિ મહાદી

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497