Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 464
________________ ४१८ दशाश्रुतस्कन्धसूत्रे लं कृत्वा आसुरेषु असुरकुमारसम्बधिपु, किल्विपिकेपु-किल्बिषमधानेषु स्थानेषु-उपपत्तारः उत्पन्ना भवन्ति । ततःअसुरकुमारसम्बन्धिस्थानेभ्यो विमुच्यमानाः च्यवमानाः भूयः पुनः एडमूकत्वेन-मेषतुल्याऽव्यक्तवाक्त्वेन प्रत्यायान्ति परावृत्य मनुष्यलोके जन्म गृहन्ति, हे आयुष्मन्तः ! श्रमणाः ! एवं खलु तस्य निदानस्य यावत् , यावच्छब्देन-अयमेतद्रूपः पापकः फलविपाको भवति, यद् नो शक्नोति केवलिपज्ञप्तं धर्म श्रोतुम् , श्रद्धातुम् , प्रत्येतुम् , रोचयितुं वा इत्थं चाऽयमर्थः पर्यवसन्नः-यः कामाऽऽसत्त्या निदानकर्म करोति, तस्य वोधिलाभो न भवति ॥ सू० ४४ ॥ ॥ इति षष्ठं निदानम् ॥ अथ क्रमप्राप्तं स्वकीयदेवीभोगसम्बधिकं सप्तमं देवभवनिदानमाह-- 'एवं खलु ' इत्यादि। मूलम्-एवं खलु समणाउसो मए धम्मे पपणते जाव माणुसगा खल्लु कामभोगा अधुवा, तहेव । संति उड़ देवा देवलोगंसि । तत्थ णं णो अण्णेसि देवाणं अण्णे देवे अण्णं देवि अभिजुंजिय परियारेइ, णो अप्पणो चेव अप्पाणं वेउब्बिय किसी एक असुरकुमार अथवा किल्विष देवों के स्थान में देवपने उत्पन्न होते हैं । फिर वे वहा से चवकर पुनः पुनः भेड बकरे के समान मूक-गूंगे बनकर मनुष्यलोक में उत्पन्न होते है। हे आयुष्मान श्रमणो ! इस निदानकर्म का पापरूप यह फल होता है कि-निदानकर्म करने वाला वह केवलिभाषित धर्म सुनता है किन्तु उस धर्म में श्रद्धा प्रतीति और रुचि नहीं कर सकता अर्थात् सम्यग् धर्म में उसकी श्रद्धा नहीं होती है ॥ सू० ४४ ॥ ॥ इति छठा देवनिदान |॥ ६॥ ત્યત આસન છે તેઓ કાલ અવસરે કોલ કરીને કોઈ એક અસુરકુમાર અથવા કિબિષ દેના સ્થાનમાં દેવપણામા ઉત્પન્ન થાય છે પછી તેઓ ત્યાથી ચ્યવીને પુન: પુનઃ ઘેટા બકરાંના જેવા મુંગા બનીને મનુષ્યલકમાં ઉત્પન્ન થાય છે તે આયુષ્માન અમણે! આ નિદાન કેમના પાપરૂપ ફલ એ થાય છે કે–તે નિદાન કરવાવાળે કેવલિ- - ભાષિત ધર્મ સાભળે છે, કિન્તુ તે ધર્મમાં શ્રદ્ધા પ્રતીતિ અને રૂચી કરી શક્તા નથી. અર્થાત્ સમ્યગૂ ધર્મમાં તેની શ્રદ્ધા થતી નથી (સ૪૪) - • ति छ विनिदान (6)

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497