SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४१८ दशाश्रुतस्कन्धसूत्रे लं कृत्वा आसुरेषु असुरकुमारसम्बधिपु, किल्विपिकेपु-किल्बिषमधानेषु स्थानेषु-उपपत्तारः उत्पन्ना भवन्ति । ततःअसुरकुमारसम्बन्धिस्थानेभ्यो विमुच्यमानाः च्यवमानाः भूयः पुनः एडमूकत्वेन-मेषतुल्याऽव्यक्तवाक्त्वेन प्रत्यायान्ति परावृत्य मनुष्यलोके जन्म गृहन्ति, हे आयुष्मन्तः ! श्रमणाः ! एवं खलु तस्य निदानस्य यावत् , यावच्छब्देन-अयमेतद्रूपः पापकः फलविपाको भवति, यद् नो शक्नोति केवलिपज्ञप्तं धर्म श्रोतुम् , श्रद्धातुम् , प्रत्येतुम् , रोचयितुं वा इत्थं चाऽयमर्थः पर्यवसन्नः-यः कामाऽऽसत्त्या निदानकर्म करोति, तस्य वोधिलाभो न भवति ॥ सू० ४४ ॥ ॥ इति षष्ठं निदानम् ॥ अथ क्रमप्राप्तं स्वकीयदेवीभोगसम्बधिकं सप्तमं देवभवनिदानमाह-- 'एवं खलु ' इत्यादि। मूलम्-एवं खलु समणाउसो मए धम्मे पपणते जाव माणुसगा खल्लु कामभोगा अधुवा, तहेव । संति उड़ देवा देवलोगंसि । तत्थ णं णो अण्णेसि देवाणं अण्णे देवे अण्णं देवि अभिजुंजिय परियारेइ, णो अप्पणो चेव अप्पाणं वेउब्बिय किसी एक असुरकुमार अथवा किल्विष देवों के स्थान में देवपने उत्पन्न होते हैं । फिर वे वहा से चवकर पुनः पुनः भेड बकरे के समान मूक-गूंगे बनकर मनुष्यलोक में उत्पन्न होते है। हे आयुष्मान श्रमणो ! इस निदानकर्म का पापरूप यह फल होता है कि-निदानकर्म करने वाला वह केवलिभाषित धर्म सुनता है किन्तु उस धर्म में श्रद्धा प्रतीति और रुचि नहीं कर सकता अर्थात् सम्यग् धर्म में उसकी श्रद्धा नहीं होती है ॥ सू० ४४ ॥ ॥ इति छठा देवनिदान |॥ ६॥ ત્યત આસન છે તેઓ કાલ અવસરે કોલ કરીને કોઈ એક અસુરકુમાર અથવા કિબિષ દેના સ્થાનમાં દેવપણામા ઉત્પન્ન થાય છે પછી તેઓ ત્યાથી ચ્યવીને પુન: પુનઃ ઘેટા બકરાંના જેવા મુંગા બનીને મનુષ્યલકમાં ઉત્પન્ન થાય છે તે આયુષ્માન અમણે! આ નિદાન કેમના પાપરૂપ ફલ એ થાય છે કે–તે નિદાન કરવાવાળે કેવલિ- - ભાષિત ધર્મ સાભળે છે, કિન્તુ તે ધર્મમાં શ્રદ્ધા પ્રતીતિ અને રૂચી કરી શક્તા નથી. અર્થાત્ સમ્યગૂ ધર્મમાં તેની શ્રદ્ધા થતી નથી (સ૪૪) - • ति छ विनिदान (6)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy