SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ० १० देवभवनिदान (७) वर्णनम् ४१९ परियारेइ, अप्पणिजियाओ देवीओ अभिजुंजिय परियारेइ, जड़ इमस्स तवनियम० तं सव्वं जाव एवं खलु समणाउसो निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिक्कते तं चैव जाव विहरइ ॥ सू० ४५ ॥ छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः । याचन्मानुषकाः खलु कामभोगा अधुवाः, तथैव । सन्त्यूर्ध्व देवा देवलोके । तत्र खलु नान्येषां देवानामन्यो देवोऽन्यां देवीमभियुज्य परिचारयति, नाऽऽत्मनैवाऽऽत्मानं त्रिकुर्व्य परिचारयति । आत्मीयां देवीरभियुज्य परिचारयति । यद्यस्य तपोनियम० तत्सर्वम्, यावद् एवं खलु हे श्रमणा आयुष्मन्तः ! निग्रन्थो वा, निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्य अनालोचितोऽप्रतिक्रान्तः, तदेव यावद्विहरति ॥ मु० ४५ ॥ टीका- ' एवं ' - इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! मया धर्मः प्रज्ञप्तः, यावद् - मानुषकाः खलु कामभोगा अधुवाः तथैव = पूर्वोक्तप्रकारेणैव सर्व वि ज्ञेयम् । देवा ऊर्ध्वं देवलोके सन्ति । तत्र खलु अन्येषां - स्वातिरिक्तानां देवानाम् अन्यः=स्वभिम्न्नः देवः अन्यां देवीमभियुज्य२ नो परिचारयति । स देव आत्मना स्वमात्मानं त्रिकुव्य- देवीरूपं विधाय न परिचारयति, किन्तु आअव स्वकीय देवी भोगसम्बन्धी सातवें देवभवनिदान को कहते हैं - ' एवं खलु ' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने धर्म कहा है । यावत् मनुष्यों के कामभोग अनित्य हैं, इसी तरह पूर्वोक्त प्रकार से सब जानना चाहिये । ऊर्ध्व-देवलोक में जो देव हैं वे अन्य देवों की देवियों से कामक्रीडा नहीं करते । अपनी आत्मा से विकुर्वित की हुई देवियों से भी कामक्रीडा नहीं करते हैं । किन्तु अपनी देवियों हवे स्वीयद्देवी लोगसंधी सातभा देवलवनिधान विषे हे छे- ' एवं खलु छत्यादि. હે આયુષ્માન શ્રમણેા ! આ રીતે મે ધમ કહ્યો છે. તે પ્રમાણે મનુષ્ય માત્રના કામભેગ અનિત્ય છે એ રીતે પૂર્વાંકત પ્રકારે બધું જાણવું જોઇએ ઉ ધ્રુવલેાકમા જે દેવ તેઓ અન્ય દેવાની દેવીએ સાથે કામક્રીડા કરતા નથી. પેાતાના આત્માથી વિકુવૃિત કરેલી દેવીએ સાથે પણ કામક્રીડા કરતા નથી પરંતુ પેાતાનીજ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy