SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे त्मीयाः स्त्रसम्बन्धिनीर्देवीरभियुज्य परिचारयति, यद्यस्य तपोनियमब्रह्मचर्यवासस्य तत्पूर्वोक्तं सर्व-सकलं संग्राह्यम् , यावद् एवं खलु-निश्चयेन हे आयुमन्तः श्रमणाः ! निम्रन्थो वा निन्थी वा निदान कृत्वा तस्य स्थानस्याऽनालोचितः, ततः अप्रतिक्रान्तः, तदेव-पूर्वोक्तमेव यारद् देवसम्बन्धिकामभोगान् भुञ्जानो विहरति । मु० ४५ ॥ अथ स कीदृशो भवती ?-त्याह-' से णं' इत्यादि। मलम्-से णं तत्थ णो अण्णेसि देवाणं अण्णं देवि अभिमुंजिय परियारेइ, णो अप्पणा चेव अप्पाणं विउव्विय परियारेइ, अप्पणिजियाओ देवीओ अभिमुंजिय परियारेइ । सेणं तओ आउक्खएणं भवक्खएणं ठिइक्खएणं तहेव वत्तव्वं । णवरं हंता सद्दहेजा पत्तिएज्जा रोएज्जा । से गं सील-वयगुण-वेरमण-पञ्चक्खाणपोसहोपवासाइं पडिवजेज्जा ? णो इणट्रे समट्रे । से णं दंसणसावए भवइ ॥ सू० ४६ ॥ के साथ ही कामक्रीडा करते हैं । यदि हमारे इस तप नियम आदि का कोई फल है तो हम भी देवलोक में अपनी ही देवियों से कामक्रीडा करते हुए विचरें । वह अपने निदान के अनुसार देव बन जाता है । इत्यादि सब बात पूर्ववत् जाननी चाहिये । हे आयुष्मान श्रमणो ! निर्ग्रन्थ अथवा निर्ग्रन्थी इस प्रकार निदानकर्म करके उस पापस्थान की आलोचना और प्रतिक्रमण किये बिना मरकर देवलोक में महाऋद्धिवाला देव होता है और वहाँ निदान के अनुसार देवसम्बन्धी कामभोग सेवन करता हुआ विचरता है। सू०४५॥ દેવીએ સાથે જ કામકીડા કરે છે જે અમારા આ તપ નિયમ આદિનું કેઈ ફળ હોય તે અમે પણ દેવલેકમાં અમારી જ દેવીઓ સાથે કામક્રીડા કરતા વિચારીએ તે પિતાના નિદાન અનુસાર દેવ બની જાય છે ઇત્યાદિ બધી વાત પૂર્વવત જાણવી જોઈએ. હે આયુષ્માન શ્રમણ ! નિગ્રંથ અથવા નિર્ચથી આ પ્રકારે નિદાનકર્મ કરીનેતે પાપસ્થાનની આચન તથા પ્રતિકમણ કર્યા વિના મરીને દેવલેકમાં મહાદ્ધિવાળા દેવ થાય છે. અને ત્યાં નિદાન અનુસાર દેવસંબંધી કામગ સેવન કરતા २४ वियरे छे. (सू० ४५) ,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy