Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
मुनिहर्षिगी टीका अ. १० पुरुषसम्बन्धीनिदान (४) वर्णनम्
भगवानाह-‘एवं खलु' इत्यादि।
मूलम्-एवं खलु समणाउसो! जिग्गंथी गिदाणं किच्चा तस्स ठाणस्स अणालोइय अम्पडिकंता जाव अपडिवजित्ता , कालमासे कालं किच्चा अण्णयरेलु देवलोएसु देवताए उव-. वत्तारो भवइ । सा गं तत्थ देवे भवइ सहड्ढिए जाव महासोक्खे । सा णं लाओ देवलोगाओ आउखएणं ३ अणंतरं चयं चइत्ता जे इमे भवंति उग्गगुत्ता तहेव दारए जाव किं ते आसगस्स सदइ । तस्स णं तहप्पगारस पुरिसजायरस जाव अमविए णं से तस्ल धन्मस्त सवणयाए । से य भवति महिच्छे जाव दाहिणगासिए नेरइए, आगमिस्साए दुल्लहबोहिए. यावि भवइ । एवं खल्लु सलणाउसो ! तस्ल णिदाणस्स इभेयारूवे पावकम्मफलविवागे जं जो संचाएइ केवलिपण्ण धम्म पडिसुणित्तए ॥ सू० ३६ ॥ - छाया-एवं खलु श्रमणा आयुष्मन्तः ! निर्ग्रन्थी निदानं कृत्वा तस्य स्थानस्य अनालोचिता अप्रतिक्रान्ता यावदमतिपद्य कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवत्वेनोपपत्नी भवति । खलु तत्र देवो भवति महद्धिको यात्रन्महासौरव्यः । सा खलु तस्मादेवलोकादायुःक्षयेण:३ अनन्तरं चय त्यक्त्वा य इमे भवन्त्युग्रपुत्रास्तथैव दारको यावत् किं ते-आस्यकाय स्वदते ! तस्मै खलु तथामकाराय पुरुषजाताय यावत्-अभव्यः खलु स तस्य धर्मस्य श्रवणतायै । स च भवति महेच्छः, यावदक्षिणगामिकी नैरयिकः। आगमिष्यतिदुर्लभबोधिकश्चापि भवति । एवं खलु श्रमणा आयुष्मन्तः! तस्य निदानस्य अयमेतद्रूप: पापकर्मफलविपाकः-यन्न शक्नोति केनलिमज्ञप्तं धर्म प्रतिश्रोतुम् ।।०३६।।
टीका-'एवं खलु'-इत्यादि । हे-आयुष्मन्तः! श्रमणा ! एवम् अनेन हम भी आगामी जन्म में इस प्रकार उत्तम पुरुषभोगो को भोगते हुए विचरें, यही अच्छा है ॥ सू० ३५ ॥ આગામી જન્મમાં આ પ્રકારના ઉત્તમ પુરુષોગોને ભેગવતી વિચરીએ એજ सा३ छे. (सू० ३५) .

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497