Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 446
________________ ४०. . . . . . . . . . . दशांश्रुतस्कन्धमत्रे योग्याः, प्रार्थनीया: याचनीयाः, स्पृहणीयाः ईडनीयाः, अभिलपणीया भवन्ति, एवमेव स्त्रीरपि बहुजनस्य आस्वादनीया भवति, यावच्छन्देन-प्रार्थनीया स्पृ. हणीयेत्यादीनां संग्रहः तत् =तस्माद्धेतोः स्त्रीत्वे खलु दुःखम्, पुरुपशरीरं खलु साधु =समीचीनम् ॥ सू० ३४॥ निर्ग्रन्थी पुनः कि विचारयती ?-त्याह-'जइ इरास्त' इत्यादि । - मूळम्-जइ इमस्त तवनियम० जाव अत्थि वयमवि णं आगमेस्साणं इमेयारूवाइं उरालाई पुरिसभोगाई मुंजमाणा विहरिस्सामो, सेतं साहु ॥ सू० ३५ ॥ ___ छाया-यद्यस्य तपोनियम० यावदस्ति वयमपि खलु आगमिष्यति इमान् एतद्रूपान् उदारान् पुरुषभोगान् भुञ्जाना विहरिष्यामः, तदेतत्साधु ॥ ९० ३५ ॥ . टीका-'जई'-इत्यादि । यदि अस्य तपोनियम० यावद् , यावच्छन्देनब्रह्मचर्यवासस्य फलवृत्तिविशेषोऽस्ति तदा वयमपि खल्लु आगमिष्यति काले इमान्-एतद्रूपान-एतादृशान् उदारान् उत्तमान् पुरुषभोगान-पुरुषसस्वन्धिनो भोगान् भुञ्जाना विहरिष्यामः । तदेतत्साधु-समीचीनम् ॥ सू० ३५ ॥ आस्वादनीय-आस्वादन योग्य हाती है, प्रार्थनीय-याचना करने योग्य होती है, स्पृहणीय-स्पृहा करने योग्य होती हैं, अभिलषणीय-अभिलाषा करने याग्य होती हैं, ठीक इसी प्रकार ली भी आस्वादनीय आदि होती है; अर्थात् स्त्रीकी सबको चाहना होती है। इस कारण से स्त्रीपने में महान दुःख है । अतःपुरुषशरीर होना अच्छा है ॥तू० ३४ - निर्ग्रन्थी फिर क्या विचार करती है ? सो कहते हैं-'जह इमस्स' इत्यादि । . यदि इस तप और नियम आदि का कोई फलविशेष है तो सधी पस्तुमा म सबने भाटे आस्वादनीय-२पाई देवा योग्य डाय छे. प्रार्थनीय यायना ४२१। योग्य डाय छ, स्पृहणीय-पृहा ४२वा योग्य डाय छे, अभिलपणीय અભિલાષા કરવા એગ્ય હોય છે, તેવી જ રીતે સ્ત્રી પણ ઘણા પુરુષને અસ્વાદનીય આદિ હોય છે, અર્થાત્ સ્ત્રીની ચાહના સર્વને હોય છે તે કારણથી સ્ત્રીપણુમાં ભારે ६:५ छे, भाट पुरुषशाया। थयु । सा३ छे. (१० ३४) नियन्थी जी * विन्या२ ४३ छे १ ते ४ छ- 'जइ इमस्स' त्याहि.. ' જે આ તપ અને નિયમ આદિતું કેઈ ફવિશેષ હોય તે અમે પણ

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497