Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 448
________________ ४०२ दशाश्रुतस्कन्धसूत्रे प्रकारेण खलु निर्ग्रन्थी निदानं कृत्वा तस्य स्थानस्य अनालोचिता = गुरुसमीपेऽमकाशितपापा, अमतिक्रान्ता=पापस्थानादनिवृत्ता यावत् निदानसम्बन्धि मायचित्तं तपःकर्म अप्रतिपद्य - अस्वीकृत्य, कालमासे कालं कृत्वा देवलोकेषु अन्यतमे देवलोके देवत्वेन उपपत्त्री = उत्पन्ना भवति । सा च निर्ग्रन्थी तत्र देवलोके देवो भवति - महर्द्धिक:- विशालसम्पत्तिकः यावन्सहासौख्यः = परमसुखशाली भवति, च पुनः सा ततः = तस्माद् देवलोकात् आयुःक्षयेण भवक्षयेण स्थितिक्षयेण च अनन्तरम् - आयुरादिक्षयान्तरकाले चयं शरीरं त्यक्वा ये - इमेउग्रपुत्राः तथैत्र= पूर्ववत् महामातृकाः, भोगपुत्रा महामानुकाः सन्ति तेषां खस्वन्यतमे कुले दारकतया प्रत्यायाति । स खलु दारक: = पुत्रो भवति यावच्छन्देन - सुकुमारपाणिपादः सुरूपः । ततः खलु स दारक उन्मुक्तबालभावो विज्ञातपरिणतमात्रो यौवनमनुप्राप्तः स्वयमेव पैत्र्यं = मितृसम्बन्धिकं धनादिकं प्रतिपद्यते । तस्य खलु अतियातो निर्यातो वा पुरतः महादासीदास किङ्करकर्मकरपुरुषा उपतिष्ठन्ति पृच्छन्ति च किं आम्यकाय स्वदते रोचते । तस्मै खलु तथाप्रकाराय तादृशाय पुरुषजाताय यात्रच्छन्देन - तथारूपः श्रमणो ना माहनो · अब भगवान् निदान के फलका वर्णन करते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो । इस प्रकार निर्ग्रन्थी निदानकर्म करके उसकी गुरु के समीप आलोचना और प्रतिक्रमण नहीं करती है । और उस निदानकर्मसम्बन्धी पाप का प्रायश्चित्त नहीं लेकर काल अवसर काल करने बैवेयक आदि देवलाकों में से किसी एक देवलोक में देवपने उत्पन्न होती है । वह निग्रन्थी उस देवलोक में महाऋद्धि महादीति यावत् महासुखवाला देव होता है । पुनः वह उस देवलोक से देवसम्बन्धी आयु भव और स्थितिका क्षय होने के बाद वहाँ से चलकर उम्र आदि किसी उत्तम कुल में पुत्ररूप से उत्पन्न होता है और वह महाऋद्धिसम्पन्न होकर मनुष्यसम्बन्धी उत्तम सुखां ' इत्याहि हवे भगवान निहानना इस वान रे छे -' एवं खलु હે આયુષ્માન શ્રમણા ! એ પ્રકારના નિગ્રન્થી નિદાનકમ કરીને તેની ગુરુની પાસે આલેચના તથા પ્રતિક્રમણ કરતી નથી અને તે નિદાનકસ મ ધી પાપનું પ્રાયશ્ચિત્ત ન લેવાથી કાલઅવસરે કાલ કરીને ત્રૈવેયક આદિ દેવલેાકેામાંથી કોઈ એક દેવલાકમાં દેવપણામા ઉત્પન્ન થાય છે તે નિથી તે દેવલેાકમા મહાઋદ્ધિ મહાદીપ્તિ અને મહાસુખવાળા દેવ થાય છે. ફરીને તે, તે દેવàાકમા દેવસ મ ંધી આયુ ભવ અને સ્થિતિનાં ક્ષય થયા બાદ ત્યાંથી આવીને ઉગ્ર આદિ કાઇ ઉત્તમ કુળમા પુત્રરૂપે ઉત્પન્ન થાય છે અને તે મહાઋદ્ધિસ પન્ન થઈને મનુષ્યસ ંબધી ઉત્તમ સુખાને

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497