Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 449
________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धी निर्ग्रन्थीनिदान (४) वर्णनम् ४०३ वा केवलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त आख्यायात् । स च धर्म प्रतिश्रृणुयात् ? नाऽयमर्थः समर्थः, तस्य धर्मस्य श्रवणाय स पुरुषः अभव्यः अयोग्यः खलु भवति, स च महेच्छ: विशालविषयवासनो भवति याद् दक्षिणगामिको नैरयिकः। आगमिष्यति काले दलभवोधिकश्चापि भवति । एवम-अनेन प्रकारेण खलु-निश्चयेन हे श्रमणा : ! आयुष्यन्तः ! तस्य निदानस्य-आयमेतद्रूपः पापकर्मफलविपाको भवति यनो शक्नोति केवलिपज्ञप्तं धर्म प्रतिश्रोतुम् ।।सू० ३६॥ ॥ इति चतुर्थ निदानम् ॥ ४ ॥ - अथ परकीयं-स्वविकुर्वित-स्वकीयदेवीभोगसम्बन्धिकं पञ्चमं देवभवनिदानमाह-'एव'-मित्यादि। मूलम्-एवं खल्लु समणाउसो! मए धम्ले पण्णते, इणमेव निग्गथे पावयणे तहेव । जस्त णं धम्मस्त निग्गथे वा निग्गथी वा सिक्खाए उवटिए विहरमाणे पुरा दिगिंछाए जाव उदिण्ण कामभोगे विहरेजा, से य परकमेजा । से य परकममाणे माणुस्सएहि कामभोगेहिं निव्वेयं गच्छेजा-माणुस्सगा खल्लु कामभोगा अधुवा अणितिया असालया सडण-पडण-बिद्धंसणधम्मा उच्चारपालवण-खेल-जल्लसिंघाणग-वंत-पित्त-सुक्क-सोणिय समुका भागी होता है । वह केवलिभाषित धर्म मुनने में योग्य नहीं होना है, क्यों कि वह महाइच्छा महाआरंभ और महापरिग्रह-वाला होता है और मरकर दक्षिणगामी नैरयिक होता है और दूसरे भर में वह दुल भयोधि होता है । हे आयुष्मान श्रमणो ! इस निदान का ऐसा पापरूप फल होता है कि जिस से वह केवलिप्रतिपादित धर्म को सुन भी नहीं सकता ॥ लू० ३६ ॥ ॥ इति चतुर्थ निदान ॥४॥ ગવે છે. તે કેવલભાષિત ધર્મ સાભળવાન ચાગ્ય હાતા નથી, કેમકે તે મહાઈરછા, મહાઆરંભ અને મહાપરિગ્રહ વાળા હોય છે અને મરી જતાં દક્ષિણગામી નરયિક થયે છે તથા બીજા ભવમાં તે દુર્લભબધી થાય છે તે આયુષ્માન્ શ્રમણ ! આ નિદામનુ એવું ફિલ થાય છે કે જેથી તે કેવલિપ્રતિપાદિત ધર્મને સાભળી શકત नथी. ४ (सू० ३६) __ति यतु निशान (४) . . .

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497