Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 436
________________ दशाश्रुतस्कन्धमत्रं भवत्येका, एकजाया धावत् किं ते आस्यकाय स्वदते । तद् दृष्ट्वा निग्रेन्यो निदानं करोति ॥ सू० २८ ॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्मन्त ! श्रमणाः ! एवम् अनेन मकारेण खलु-निश्चयेन मया धर्मः प्रज्ञप्तः प्ररूपितः, इदमेव प्रत्यक्ष निर्ग्रन्य प्रवचनम् यावत्सर्वदुःखानामन्तं कुर्वन्ति । निग्रन्यो यस्य धर्मस्य शिक्षायै उपस्थितः समुद्यनः, विहरन्-विचरन् पुरा-पूर्वम् , 'दिगिंछाए० 'क्षुत्पिपासादिपरीषहैः पीडितोऽपि तान सोढवान् । अधुना तानसहमानो मोहोदयेन यावदउदीणकामजातो भवति । स च पराक्रामन तपासंयमे प्रयतमानः पश्यतिएषा=इयं स्त्री भवति, एका=अद्वितीया, एकजाया यात्रद्-यावच्छन्टेन-एकाभरणपिधाना एकाभराणानिएकजातीयमुवर्णरत्नाभरणानि पिधानानि च वस्त्राणि चीनांशुकादीनि यस्याः सा तथा । तैलपेटिका-इव सुसंगोपिता, चैलपेटिका अब तीसरा निदान कहते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैने धर्म प्रतिपादन किया है । यह निग्रन्थ प्रवचन सत्य है यावत् इस को आरधना करने वाले जीव सब दुःखों का अन्त करते हैं । जिस धर्म की शिक्षा प्राप्त करने के लिये उपस्थित होकर विचरता हुआ निर्ग्रन्थ क्षुधा पिपासा आदि परिषहों को सहन करता हुआ और तप संयम में पगक्रम करता हुआ मोहकर्म के उदय से विषयवासनायुक्त होकर देखता है कि-यह स्त्री अकेली ही अपने घर के ऐश्वर्य का उपभोग कर रही है । अद्वितीय है अर्थात् इसको सपत्नी नहीं है । रूपलावण्य में सबसे श्रेष्ठ है । यहा यावत् शब्द से यह अर्थ जानना चाहिये कि- उत्तम जाति के आभरण और वस्त्रों से भूषित तेल वत्री निहान ४९ छ-' एवं खलु' त्याह હે આયુષ્માન શ્રમણ ! એ પ્રકારે મે ધર્મપ્રતિપાદન કર્યું છે આ નિર્ચન્થ પ્રવચન સત્ય છે તેથી બરાબર રીતે તેની આરાધના કરવાવાળા જીવ સમસ્ત દુ:ખને અ ત લાવે છે જે ધમની શિક્ષા પ્રાપ્ત કરવા માટે ઉપસ્થિત થઈને વિચરતા નિષ્યસ્થ સુધા પિપાસા આદિ પરીષહેને સહન કરતા અને તપ સ યમમાં પરાક્રમ કરતાં મેહકર્મના ઉદયથી વિષયવાસનાયુક્ત થતા જુએ છે કે આ સ્ત્રી એકલી પિતાના ઘરના એશ્વર્યને ઉપભેગા કર્યા કરે છે, અદ્વિતીય છે અર્થાત તેને સપત્ની નથી, રૂ૫ લાવયમાં સૌથી શ્રેષ્ઠ છે અહીં યાવત્ શબ્દને એ અર્થ જાણ જોઈએ કે-ઉત્તમ જાતનાં

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497