Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 437
________________ मुनिहर्षिणी टीका अ. १० स्वीसम्बन्धी निर्ग्रन्थनिदान (३) वर्णनम् ३९१ इव सुसंपरिगृहीता, रत्नकरण्डकसमाना, नस्याः अतियान्त्या वा नियन्त्यिा वा पुरतो महादासीदासकिङ्करकर्मकरपुरुषा उपतिष्ठन्ति, पृच्छन्ति च किं ते आस्थकाय स्वदते रोचते । तत्सुखं दृष्या निम्रन्थो निदानं करोति । सू० २८ ।। निदानप्रकारमाह-दुक्खं खलु' इत्यादि। मूलम्-दुक्खं खल्लु पुमत्तणे जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया, एतेसिं ण अण्णतरेसु उच्चावएसु महासमरसंगामेसु उच्चावयाइं सत्थाई उरसि चेव पडिसंबेदेंति, तं दुक्खं खल्लु पुमत्तणे, इत्थित्तणं साहु। जइ इसस्स तवनियमबंभचेरवासस्स फलवित्तिविसेसे अस्थि वयमवि आगमेस्ताणं इमेयारूवाइं उरालाइं इथिभोगाइं अॅजिस्सामो।से तं साहु ॥सू०२९॥ छाया-दुःखं खलु पुंस्त्वे य इमे उग्रपुत्री महामातृकाः, भोगपुत्रा महामातृकाः, एतेषां खल्वन्यतमे उच्चावचेषु महासमरसंग्रामेषु-उच्चावचानि शस्त्राणि उरसि चैव प्रतिसंवेदयन्ति, तद् दुःखं खलु पुंस्त्वे, स्त्रीत्वमेव साधु । यद्यस्य तपोनियमब्रह्मचर्यवासस्य फलवृत्तिविशेषोऽस्ति, वयमप्यागमिष्यति (काले) एतद्रूपानुदारान् स्त्रीभोगान् भोक्षामहे । तदेतत्साधु ॥ मू० २९ ॥ टीका-दुक्ख'-इत्यादि। पुंस्त्वे-पुरुषशरीरधारणे खलु-निश्चयेन दुःखमस्ति-ये इमे-उग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकाः सन्ति, एतेषाकी कुप्पी की तरह सुरक्षित रहती है, कपडे की पेटी के सामान सुगुप्त, और रत्नोंकी पेटी के समान आदरणीय है। उसके आने जाने में दासिया और दास हमेशा सेवामें रहते हैं और प्रार्थना करते हैं कि-हे स्वामिनी ! आप की क्या आज्ञा है ? हम क्या करें? आपको कौन पदार्थ रुचिकर है ? इत्यादि। इस प्रकार के सुखों का अनुभव करती हुई स्त्री को देखकर निर्ग्रन्थ निदान करता है ॥ सू० २८॥ આભરણ તથા વસ્ત્રોથી ભૂષિત, તેલની કુપીની પેઠે સુરક્ષિત રહે છે, કપડાંની પેટીની પેઠે સુગુપ્ત અને રત્નની પેટીની પેઠે આદરણીય છે તેને આવતી જતી વખતે દાસ દાસીઓ હમેશા સેવામાં રહે છે અને પ્રાર્થના કરે છે કે-હે સ્વામિની આપની શું આજ્ઞા છે? અમે શું કરીએ આપને કર્યો પદાર્થ રૂચિકર છે? ઈત્યાદિ. એ પ્રકારે સુખને અનુભવ કરતી તે સ્ત્રીને જોઈને નિગ્રંથ નિદાન કરે છે. (સૂ૦ ૨૮)

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497