Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 431
________________ - मनिटर्षिणी टीका अ. १० निग्रन्थनिदानकर्म (२) वर्णनम् ३८५ भुञ्जाना विहरति, सा खलु तस्माद् देवलोकात् आयुःक्षयेण, भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा ये इमे भवन्त्युग्रपुत्रा महामातृकाः, भोगपुत्राः महामातृकाः, एतेषु खल्बन्यतमे कुले दारिकातया प्रत्यायाति । सा खलु तत्र दारिका भवति सुकुमार० यावत्सुरूया ॥ सू० २५ ॥ टीका-'एवं खलु'-इत्यादि । एवम्-अमुना प्रकारेण हे आयुष्मन्तः श्रमणाः ! निग्रेन्थी निदानं कृत्वा, तस्य स्थानस्य-पापस्थानस्य अनालोचितागुरुसमीपे अकृतपापप्रकाशना, अप्रतिक्रान्ता = पापस्थानादपरावृत्ता, कालमासे कालं कृत्वा देवलोकेषु अन्यतमे कस्मिंश्चिदेकस्मिन् देवलोके देवत्वेन उपपत्त्री भवति । महर्दिकेषु यावत्-सा-विहितनिदानकर्मा साध्वी तत्र देवलोके देवी भवति-स्त्रीवेदं विहाय देवपुंवेदतया जायते, यावद् देवलोकसुख भुञ्जाना विहरति । सा खलु ततः तस्मात् देवलोकात् आयुःक्षयेण, भवक्षयेण स्थितिक्षयेण अनन्तरम् चयं-शरीरं त्यक्त्वा थे इसे उग्रपुत्रा महामातृका उत्तममाववंशका भवन्ति, भोगपुत्रा महामातृका भवन्ति, तेषां मध्ये अन्यतमे एकस्मिश्चित् कुले दारिकातया प्रत्यायाति-पराहत्य आयाति दारिका भवतीत्यर्थः। सा तत्र दारिका सुकुमारपाणिपादा सुरूपा भवति सू० २५ ॥ अव निदानकर्म का फल कहते हैं-' एवं खलु ' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार निर्ग्रन्थी निदानकम करके भौर उस पाप का गुरु के पास आलोचन, गुरु के दिये हुए पाप के प्रायश्चित्त का प्रतिक्रमण किये बिना काल अवसर काल करके ग्रैवेयक आदि देवलोको में से किसी एक देवलोक में देवपने उप्तन्न होती है। जिसने निदानकर्म किया है वैसी साध्वी देवलोक में देवता होती है अर्थात स्त्रीभाव का त्यागकर के देव में पुरुष भाव को प्राप्त करती है और वह देवलोक के सुखों का अनुभव करती है। फिर वह देवलोक से देवसम्बन्धी आयु, सब और स्थिति के क्षय होने वे निहान भनु - एवं खलु' त्यादि હે આયુષ્માન શ્રમણ ! આ પ્રકારે નિર્ગુન્શી નિદાનકર્મ કરીને તથા તે પાપનું ગુરુ પાસે આલોચન, ગુરુએ બતાવેલું પાપનું પ્રાયશ્ચિત્ત તથા પ્રતિક્રમણ કર્યા વિના લિ અવસરે કોલ કરીને શ્રેયક આદિ દેવલોકમાથી કોઈ એક દેવલોકમાં દેવપણુથી ઉત્પન્ન થાય છે જેણે નિદાન કર્યું હોય એવી સાધ્વી દેવલોકમાં દેવતા થાય છે અર્થાત્ સ્ત્રીભાવને ત્યાગ કરીને દેવમાં પુરૂષભાવને પ્રાપ્ત કરે છે અને તે દેવલોકનાં ખનો અનુભવ કરે છે. પછી તે દેવકથી વસંબધી આયુ ભવ અને સ્થિતિને ક્ષય

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497