Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 430
________________ ३८४ दशाश्रुतस्कन्धमृत्रे टीका-'नई'-इत्यादि । यदि अस्य सुचरितस्य शोभनाऽऽचरितस्य तपोनियमब्रह्मचर्य० यावत् , यावच्छब्देन-तपोनियमब्रह्मचर्यगुप्तिवासस्य कल्याण: फलवृत्तिविशेषः स्यात् , तदाऽहमपि आगमिष्यति इमान् उदारान् मानुष्यकान् भोगभोगान् भुञ्जाना = उपसेउमाना विहरामि, तदेतत्साध्वी = एतद् निर्ग्रन्थीचिन्तितम् ।। मू० २४ ॥ अथ निदानफलमाह-' एवं खलु,' इत्यादि । मूलम्-एवं खल्लु समणाउसो ! निग्गंथी णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवइ । महिड्डिएसु जाव सा णं तत्थ देवे भवइ जाव भुंजमाणा विहरइ । सा णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया, एतेसिं णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाइ । सा णं तत्थ दारिया भवइ सुकुमाल० जाव सुरूवा ॥ सू० २५ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! निर्ग्रन्थी निदान कृत्वा तस्य स्थानस्याऽनालोचिताऽपतिकान्ता कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवत्वेनगेपपत्त्री भवति, महर्दिकेषु यावत् सा ग्वलु तत्र देवो भवति, यावद् अब निर्ग्रन्थी किस प्रकार से निदान करती है सो कहते हैं'जइ णं' इत्यादि । मेरे इस पवित्र आचार लप नियम और ब्रह्मचर्य का कोई विशेष फल है, तो मैं भी इसी प्रकार सुखों का अनुभव करूँ । यह साध्वी का निदानचिन्तन है । सू० २४ ॥ वे निथी वा प्रारथी निहान ४२ छ ते ४ जे- जइ णं' त्यहि મારા આ પવિત્ર આચાર તપ નિયમ અને બ્રહાચર્યનું જે કાઈ વિશેષ ફલ હેય તે હું પરભવમાં આ પ્રકારનાં સુખને અનુભવ કરૂ આ સાથ્વીનું निहानयिन्तन छे. ( स० २४)

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497