________________
सुनितोषिणी टीका अ. १ असमाधिस्थानवर्णनम्
१७
टीका- ' कोहणे ' इति । स्वपरसन्तापकस्तीत्रकपायीत्यर्थः, तस्मात् समाधिमिच्छुना क्षमाशीलेन भाव्यम् ॥ ९ ॥
मूलम् - पिट्टिसिए ॥ सू० १० छया- पृष्ठांसिकः ॥ १० ॥
टीका- ' पिडिमंसिए' इति । अत्र पृष्ठशब्दः परोक्षार्थपरः, मांसाशब्दः परदूषणाविष्करणार्थपरः ' पिट्ठिमंस न खाइज्जा' इति भगवद्वचनात्, तेनपृष्ठे = परोक्षे मांसं = परदोषाविष्करणमस्यास्तीति पृष्टमांसिकः = परोक्षे परदूषणाfronton इत्यर्थः, निन्दकः स्वगुणनाशकः सर्वैर्निश्च भवति ॥ १० ॥ मूलम् - अभिक्खणं अभिक्खणं ओहारयित्ता भवइ ॥ ११ ॥ छाया - अभीक्ष्णमभीक्ष्णमवधारयिता भवति ॥ ११ ॥
टीका- 'अभिक्खण' - मित्यादि । अभीक्ष्णमभीक्ष्णं पुनः पुनः अवधा'कोहणे ' इति ।
स्व और पर को सन्ताप करने वाला तीव्रकषायी होता है अतः
समाधि की इच्छा करने वाले को क्षमाशील होना चाहिये ॥ ९॥ " पिट्टिसिए' इति ।
35
'पिट्टिसंस न खाइज्जा' भगवान् के इस वाक्य से यहाँ पृष्टि शब्द का अर्थ परोक्ष (पीछे) और मांस शब्द का अर्थ दूसरों के दोष को कहना होता है । तात्पर्य यह है कि जो पीछे निन्दा करनेवाला है वह निन्दक अपने गुणों का नाश करता है और वह सर्वनिन्दनीय होकर असमाधिस्थान का भागी होता है ॥ १० ॥
' अभिक्खणं' इत्यादि ।
वारंवार निश्चयकारी भाषा बोलने वाला असमाधि दोष का 'कोहणे ' छतिस्व तथा पर ने सताय ४२वावाणा तीव्रषायी थाय छे. येथी સમાધિની ઇચ્છા કરવાવાળાએ ક્ષમાશીલ થવું જોઈએ (૯)
+
4 पिट्ठिमंसिए ? त्याहि
"
,
6
पिडिसेंस न खाइज्जा
ભગવાનના આ વાક્યથી અહીં પૃષ્ઠિ' શબ્દના આ પરાક્ષ (પાછળ) તથા માસ શબ્દના અર્થ બીજાના દોષને કહેવા, એવા થાય છે તાત્મય એ છે કે જે પાછળથી નિન્દા કરવાવાળા તે નિન્દક પેાતાના ગુણાના નાશ ફરે છે તથા તે સર્જેનિન્જનીય થઇને અસમાધિસ્થાન દોષના ભાગી થાય છે. (૧૦)