________________
मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम्
१३५ नियमनलक्षणा च, तत्र प्रथमा-कायोत्सर्गादिना परीपहसहनपूर्वककायनिश्चलताकरणरूपा, २ द्वितीया-गुरुमापृच्छय शरीरसंस्तारकप्रतिलेखनपमार्जनादिसमयोचितक्रियासमूहसम्पादनपूर्वकं शयनाऽऽसनादि विधेयम्, ततो गुरुनिदेशेन शयनाऽऽसननिक्षेपादानादिषु स्वतन्त्रचेष्टात्यागेन नियतकायचेष्टाख्या, उक्तश्च
" उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ १ ॥
शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च ।
स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा" ॥२॥ इति, सार नियमित चेष्टा में प्रवृत्ति करनेरूप, उनमें पहली-परीषहसहनपूर्वक कायोत्सर्गादिसे शरीर को निश्चल करना, (२) दूसरी-गुरु की आज्ञा को प्राप्तकर शरीर और संस्तारक का प्रतिलेखना और प्रमाजना आदि समयोचित क्रियाओं को करते हुए शयन और आसन आदि करना। तात्पर्य यह है कि अपनी स्वतत्र चेष्टा का त्याग कर के गुरु की आज्ञा से सोना बैठना लेना देना आदि सब क्रियाएँ करें।
"उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः। स्थिरीभावः शरीरस्य, कायगुप्तिर्निंगद्यते ॥ १ ॥
शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च ।
स्थानेषु चेष्टोनियमः, कायगुप्तिस्तु साऽपरा ॥ २ ॥
कायोत्सर्ग में रहते हुए मुनि उपसर्ग आने पर शरीर को स्थिर भाव से (अचल) रखे यह पहली कायगुप्ति है ॥१॥ शयनाપરીષહસહનપૂર્વક કાર્યોત્સર્ગાદિથી શરીરને નિચલ કવું (૨) બીજી–ગુરુની આજ્ઞા પ્રાપ્ત કરીને શરીર તથા સસ્તારની પ્રતિલેખના અને પ્રમાર્જના આદિ સમયોચિત ક્રિયાઓ કરતા શયન તથા આસન આદિ કરવુ તાત્પર્ય એ છે કે–પોતાની સ્વત ત્ર ચેષ્ટાને ત્યાગ કરીને ગુરુની આજ્ઞાથી સુવુ બેસવું લેવુ દેવુ આદિ સઘળી ક્રિયાઓ કરવી
"उपसर्गप्रसंगेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निंगधते ॥ १ ॥ शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च ।।
स्थानेषु चेष्टानियमः, काययुप्तिस्तु साऽपरा" ॥ २ ॥ કાયેત્સર્ગમાં રહેતા મુનિ ઉપસર્ગ આવતા શરીરને થિર ભાવથી અચલ રાખે, આ પહેલી કાયતિ છે (૧) શયનાસન આદિ અખતી વખતે, ગ્રહણ કરવા વખતે,