________________
-
दशाश्रुतस्कन्धसूत्रे १२ गुप्तेन्द्रियाणां-गुप्तानि स्वस्वविषयानिवृत्तानि इन्द्रियाणि येषां ते गुप्तेन्द्रियास्तेषाम्, वशीकृतेन्द्रियाणामित्यर्थः, १३ गुप्तब्रह्मचारिणां गुप्तो-रक्षितो ब्रह्मणः कुशलानुष्ठानस्य चारः चरणं यावज्जीवनं मैथुनविरमणलक्षणःस येषामस्तीति गुप्तब्रह्मचारिणस्तेपाम्, १४ आत्मार्थिनाम्-आत्मनोऽर्थः प्रयोजनं मोक्षलक्षणं येषां ते आत्मार्थिनस्तेषां, यद्वा-'आययट्ठीणं' इति पाठे 'आयतार्थिनाम् । इतिच्छाया, तत्र-आयतः दीर्घकालावस्थितिमत्वान्मोक्षः, सोऽर्थः प्रयोजनं येपां ते तथोक्तास्तेपाम् १५ आत्महितानाम्-आत्मनां सर्वजीवानां हिता: कल्याणकारिणस्तेपां- पनीवनिकायपतिपालकानाम्, २६ आत्मयोगिनाम-आत्मनो योगा = मनोवाकायलक्षणास्ते सन्ति येषां ते आत्मयोगिनस्तेषां स्ववशीकृतवाड्मनाकाययोगवताम्, १७ आत्मपराक्रमाणाम् आत्मवलशालिनाम्, १८ पाक्षिकपोषधेपु-पक्षे पक्षयोर्वा भवाः पाक्षिकास्ते च पोषधाः-पोप-पुष्टिं प्रक्रमाधर्मस्य दधते-कुर्वन्तीति पोपधाः-आष्टमी-चतुर्दशी -पौर्णमा-स्थमावास्यादिपर्वदिनानुष्ठेया उपवासादिवतविशेपास्तेपु, उक्तञ्चसन आदि को रखते समय, ग्रहण करते समय, स्थानान्तर करते समय तथा स्थान-बैठते उठते समय कायचेष्टा का नियमन रखना यह दूसरी कायगुप्ति है ॥२ ।। (१२) गुप्तेन्द्रियाणाम् इन्द्रियो का निग्रह करने वाले। (१३) गुप्तब्रह्मचारिणाम्-गुप्त का अर्थ होता है रक्षित, यावज्जीवन ब्रह्मचर्य पालने वाले । (१४) आत्मार्थिनाम्-आत्माके मोक्षरूपी प्रयोजन वाले अथवा “ आययट्ठीण" आयतार्थिनाम्मोक्षाभिलाषी । (१५) आत्महितानाम् पड्जीवनिकाय के प्रतिपालक । (१६) आत्मयोगिनाम्-आत्मयोगी अर्थात् मन, वचन और कायको वश करने वाले । (१७) आत्मपराक्रमाणाम्-आत्मवलवाले (१८) पाक्षिकपोषधेपु समाधिप्राप्तानाम्-पाक्षिक अर्थात् प्रत्येक पक्षमें आने वाली સ્થળાન્તર કરવા વખતે તથા સ્થાને બેસતા ઉઠતા કાય ચેષ્ટાના નિયમ પાળવા, એ બીજી કાયમુર્તિ છે (૨)
(१२) गुप्तेन्द्रियाणाम्-न्द्रियना निय ४२वावा (१3) गुप्तब्रह्मचारिणाम्गुप्तन। म थाय छ २क्षित यावत्प न प्रान्य पावावा७५ (१४) आत्मार्थिनाम् मात्माना भाक्ष३५ो प्रयास नवा -Aथवा 'आययठीणं' आयतार्थिनाम्-मोक्षामिलाप (१५) आत्महितानाम्-
पपनियता प्रतिपा४(१६)आत्मत्योगिनाम्- मात्भया मर्थात् भन, पयन मने याने १२३ ४२वावाणा. (१७) आत्मपराक्रमाणाम्-मात्मnium (१८) पाक्षिकपोपधेषु समाधिप्राप्तानाम्-५ क्षिा अर्थात प्रत्ये४. पक्षभ ।