________________
२४६
श्री दशाश्रुतस्कन्धमत्रे भिक्षुभिः प्रतिमाभेदोपभेदैः स्वकार्य साधनीयम् । अर्थादेतद्वारा ज्ञानावरणीयाधष्टविधकर्माणि क्षपयित्वा स्वाभीष्टं निर्वाणपदं लक्षीकरणीयमिति । इममेव विषयमुद्दिश्य सप्तमाध्ययनं प्रारभ्यते-'मयं मे' इत्यादि
मूलम्-सुयं मे आउसं, तेणं भगवया एवमक्खायं-इह खल्ल थेरेहिं भगवंतेहिं वारस भिखपडिमाओ पण्णत्ताओ। कयरा खलु ताओं थेरेहिं भगवंतेहिं वारस भिकम्वुपडिमाओ पण्णत्ताओ ? । इमाओ खलु ताओ थेरेहिं भगवंतेहि वारस भिक्खुपडिमाओ पण्णत्ताओ । तं जहा ॥ सू० १॥
__छाया-श्रुतं मया, आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरें- . भगवद्भि दशभिक्षुमतिमाः प्रज्ञप्ताः । कतराः खलु ताः स्थविरभंगवद्भिादश भिक्षुपतिमाः प्रज्ञप्ताः ? । इमाः खलु ताः स्थविरैर्भगवद्भिादश भिधुप्रतिमाः प्रज्ञप्ताः । तद्यथा-(सू० १)
टीका- 'श्रतं मया'-इत्यादि । हे आयुष्मन् !हे प्रशस्तायुः ! मया श्रुतम् , तेन भगवता एवम् = अनेन वक्ष्यमाणप्रकारेण, आख्यातं प्ररूपितम्इह-जिनशासने स्थविरैर्भगवद्भिद्वादश भिक्षुप्रतिमाः-तपःसंयमव्यवस्थितः कृत
भिक्षुओं को प्रतिमा के भेद और उपभेद के साथ प्रतिमाओं द्वारा ही अपने कार्य की सिद्धि करनी चाहिये । अर्थात् इन प्रतिमाओद्वारा ज्ञानावरणीयादि आठ प्रकार के कर्मों को खपाकर अपना अभीष्ट-निर्वाणपद का लक्ष्य करना चाहिये । इस विषय को मनमें रखते हुए सप्तम अध्ययन का आरम्भ करते हैं-'सुयं मे' इत्यादि । ..
हे आयुष्मन् ! मैंने सुना है उन भगवान ने इस प्रकार प्रतिपादन किया है-इस जिनशासन में स्थविर भगवन्तों ने बारह भिक्षुप्रतिमाओं का वर्णन किया है । यहाँ 'भिक्षु' शब्द का अर्थ होता
ભિક્ષુઓએ પ્રતિમાના ભેદ અને ઉપભેદની સાથે પ્રતિમાઓ દ્વારા જ પિતાના કાર્યની સિદ્ધિ કરવી જોઈએ અર્થાત આ પ્રતિમાઓ દ્વારા જ્ઞાનાવરણીયાદિ આઠ પ્રકા૨નાં કમેને ખપાવીને પિતાના અભીષ્ટ-નિર્વાણપદને લય કરવું જોઈએ. આ વિષયને मनभा सीन सातमा अध्ययननी माल ४२ छ. 'सुयं मे त्या
હે આયુશ્મન ! મે સામાન્ય છે તે ભગવાને આ પ્રમાણે પ્રતિપાદન કર્યું છેઆ જિનશાસનમાં સ્થવિર ભગવતેએ બાર ભિક્ષુપ્રતિમાઓનું વર્ણન કર્યું છે. અહીં