Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 396
________________ ३४८ श्री दशाश्रुतस्कन्धमत्रे जीविताई जीवनयोग्यं प्रीतिदान-प्रीत्या प्रेम्णा दानं द्रव्यादिवितरणं ददाति करोति दत्वा, प्रतिविसर्जति-स्वस्त्रम्थानं गमयति, प्रतिविसृज्य नगरगोपकान् नगररक्षकान् शब्दयति शब्दयित्वा एवं वक्ष्यमाणम् अवादीत् = अबोचत्-भो देवानुप्रियाः ! क्षिप्रमेवशीघ्रमेव राजगृहं नगरं माऽभ्यन्तरवाह्यम् अन्तर्वहिः सहितम् आमिक्तं जलैः प्रक्षालितं, सम्मानितं-सम्मार्जन्या संशोधितम् , उपलिप्त गोमयमृत्तिकादिभिरुपलिप्तं कुरुत यावद् सेचनादिकानि कार्याणि विवरैः सम्पाद्य श्रेणिकगजाज्ञां प्रत्यर्पयन्ति 'सर्वाणि भवदुपदिष्टकार्याणि कारितानी' ति निवेदयन्ति ॥ मु० ७ ॥ ___ नगरसम्मार्जनप्रसेचनाद्यनन्तरं श्रणिकः सेनासन्नाहार्थमाह-'तए णं से' इत्यादि । मूलम्-तए णं से सेणिए राया वलवाउयं सदावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हय-गय रह-जोह-कलियं चाउरंगिणिं सेणं सपणाहेह, जाव से वि पञ्चप्पिणइ ॥ सू० ८ ॥ छाया-ततः खलु म श्रेणिको राजा वालव्यापृतं शब्दयति शब्दयिस्वैवमवादीत्-क्षिप्रमेव भो देवानुपिय ! हय-गज-रथ-योधकलितां चतुरङ्गिणी सेनां सन्नाहय यावत्सोऽपि प्रत्यर्पयति ॥ मू० ८ ॥ पुरुषों का सत्कार और सन्मान किया । एवं उनको जीवननिर्वाह के योग्य प्रीतिदान देकर विदा किये । उसके बाद नगररक्षको को धुलाये और उनसे कहा कि हे देवानुप्रियो ! राजगृह को भीतर और बाहिर अच्छी तरह जल छिडक कर और सम्मार्जितकर गोबर मिट्टी आदि से लिपवा दो । राजा की इस आज्ञा को पाकर वे नगररक्षक सब कार्य भृत्यों द्वारा कराकर 'हे स्वामिन् ! आपकी आज्ञानुसार नगर सुसज्जित है ' ऐसा राजा से निवेदन करते हैं ॥मु०७॥ એ રાજપુરુષેનો સત્કાર તથા સન્માન કર્યું એટલે કે તેમને જીવનનિર્વાહયોગ્ય પ્રીતિદાન દઈને વિદાય કર્યા ત્યાર પછી નગરરક્ષકોને બોલાવ્યા અને તેમને કહ્યું કે-હે દેવાનુપ્રિયે! રાજગૃહને અ દર તથા બહાર સારી રીતે પાણી છાટી અને સંમાજિત કરી છાણ માટી આદિથી લી પાવી દીઓ રાજાની આ આજ્ઞા મળતાં તે નગરરક્ષકે તે બધાં કાર્ય નોકરો દ્વારા કરાવીને “હે સ્વામિન! આપની આજ્ઞા પ્રમાણે નગર સુસજિજત છે” એમ રાજાને નિવેદન કર્યું. (સૂ૦ ૭).

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497