________________
मुनिहषिणी टीका अ. १० निर्ग्रन्थनिदानकर्म (१) वर्णनम् ३७१ ____टीका-'जस्स णं' इत्यादि । यस्य खल्लु धर्मस्य शिक्षायै-ग्रहण्यासेवनीरूपायै उपस्थितः=समुद्यतो निर्ग्रन्था साधुः पुरा=पूर्वम् दिगिंछया-दिगिन्छा= बुभुक्षा तया, पुरा पिपासया, पुरा वाताऽऽतपाभ्यां वायुसूर्यातपाभ्यां शीतोष्णाभ्यामित्यर्थः । पुरा-पूर्व रपृष्टः तान् सहमानः विरूपरूपैः नानाप्रकारैः, परीषहोपसर्गः पीडितो मोहोदयात्तान् असहमानो उदीर्णकामजात: उदितकामवासनासमूहः सन् विहरेत् भवेत् । स च साधुः पराक्रामेत्-तपःसंयममार्गे प्रयतेत । स च साधुः पराक्रामत्-तपःसंयमयोर्वीर्य स्फोटयन् पश्यति। किं पश्यति ? इत्याह-'ये' इत्यादि, ये इमे-एते उग्रपुत्राः उग्रकुलोद्भवाः ऋष
भदेवेन कोट्टपालकत्वेन नियोजिताः, महामातृकाः-महत्यो महाकुलीना मातरो __ येषां ते महामातृकाः शुद्धमातृवंशाः, भोगपुत्राःआदिदेवेन संस्थापितो यो
गुरुवंशस्तेषां पुत्राः महामातृकाः उत्तममातृपक्षाः सन्ति, तेषामुग्रपुत्रभोगपुत्राणां तादृशानामन्यतमस्य-तन्मध्ये कस्याऽप्येकस्य, अतियात: गृहं गच्छतः, निर्यात = ग्रहान्निस्सरतः उभयतः उभयोमिदक्षिणपार्श्वयोः, पुरतः=अग्रे महादासीदास
इसी विषय में और भी कहते हैं-'जस्स णं' इत्यादि ।
जिस धर्म की ग्रहण आसेवनरूप शिक्षा के लिए उपस्थित हुआ निर्ग्रन्थसाधु भूख, प्यास, शीत और उष्ण आदि नाना प्रकार के परीषहों को सहन करता है, उसके चित्त में यदि मोहकर्म के उदय से कामविकार उप्तन्न हो जाय तो भी साधु संयनमार्ग में पराक्रम करे । पराक्रम करता हुआ वह साधु देखता है कि ये उत्तम माता पिता के वंश में उप्तन्नहए उग्रपुत्र जिनको ऋषभदेव भगवान् ने कोटपालपने स्थापित किये, तथा उत्तम माता पिता के वंश में उप्तन्न हुए भोगपुत्र, जिनको ऋषभदेव भगवान् ने लोगो में गुरुपने स्थापित किये, उनमें से ऐश्वर्यसंपन्न किसी एक को दास-दासी आदि
मा विषयमा वणी पY ४ छ-'जस्स णं त्याह - જે ધર્મની ગ્રહણ આસેવનરૂપ શિક્ષાને માટે ઉપસ્થિત થયેલા નિગ્રંથ સાધુ ભૂખ-તરસ, શીત–ઉષ્ણ આદિ નાના પ્રકારના પરીષહાને સહન કરે છે તેમના ચિત્તમાં જે મેહકમના ઉદયથી કામવિકાર ઉત્પન્ન થઈ જાય તે પણ સાધુ સંયમ માર્ગમાં પરાક્રમ કરે પરાક્રમ કરતા થકા તે સાધુ જુએ છે કે આ ઉત્તમ માતાપિતાના વશમાં ઉત્પન્ન થયેલા ઉગ્રપુત્ર જેને ઋષભદેવ ભગવાને કટપાલપણે સ્થાપિત કર્યા, તથા ઉત્તમ માતાપિતાના વશમાં ઉત્પન્ન થયેલા ભેગપુત્ર જેને ત્રાષભદેવ ભગવાને લોકોમાં ગુરુપણે સ્થાપિત કર્યા. તેમાંથી અશ્વયંસ પન્ન કોઈ એકને દાસદાસી આદિને ઠાઠમાઠપૂર્વક