________________
३७०
.
दशाश्रुतस्कन्धसत्रे सर्वदुःखपहीणमार्गः-सर्वाणि च दुःखानि शारीरिकमानसिकादीन्यसातानि तेषां यत्महीणं-प्रहाणं क्षय इति यावत् तस्य मार्गः, अत्रस्थिताः निर्ग्रन्थप्रवचने मवृत्ताः जीवाः सिद्धयन्ति कृतकृत्यतया सिद्धा भवन्ति । बुध्यन्ते-विमलकेबलाऽऽलोकेन सकललोकालोकं जानन्ति । मुच्यन्ते-कर्मवन्धनेभ्यो वियुज्यन्ते । परिनिर्वान्ति-समम्तकर्मकृतविकाररहितत्वेन स्वस्था भवन्ति । सर्वदुःखानामन्तं कुर्वन्ति-समस्तगारीरिकादिदुःखानां विनाशं कुर्वन्ति ।। सू० १६ ॥
भगवता तदनन्तरं यत्कथितं तदाह-'जस्स णं' इत्यादि । ___मूलम् -जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्रिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहि पुरा पुढे विरूवरूवहिं परीसहोवसग्गेहिं उदिण्णकामजाए विहरिज्जा, से य परकमेजा, से य परकममाणे पासेजा-जे इमे उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया, तेसिं अण्णतरस्त अइजायमाणस्त निजायमाणस्स उभओ पुरओ महंदासीदासकिंकरकम्मकरपुरिसा पदातपरिक्खित्ता छत्तं भिंगारं गहाय लिग्गच्छति ॥ सू० १७ ॥
छाया-यस्य खलु धर्मस्य निर्ग्रन्थः शिक्षायै उपस्थिती विहरन् पुरा दिगिञ्छया पुरा पिपासया पुरा वाताऽऽतपाभ्यां स्पृष्टो विरूपरूपैः परीषहोपसगैरुदीर्णकामजातो विहरेत् । स च पराक्रामेत, स च पराक्रामन् पश्येत्य इमे-उग्रपुत्रा महामावकाः, भोगपुत्रा महामातृकाः, तेषामन्यतरस्याऽतियातः निर्यातः उभयतः पुरतः महादासीदासकिड्डरकमकरपुरुषाः पदातिपरिक्षिप्ताछत्रं शृङ्गारं गृहीत्वा निर्गच्छन्ति ॥ मू० १७ ॥ शारीरिक मानसिक आदि असाता के विनाश का कारण है । इस निर्ग्रन्थ प्रवचन में रहे हुए जीव कृतकृत्य होकर सिद्ध हो जाते हैं। निमल केवल आलोक से सकल लोकालोकको जानते हैं। कर्मवन्धन ले मुक्त होजाते हैं । समस्त शारीरिक आदि सब दुःखों का नाश करते हैं ।। स्मृ० १६ ।। ધ્યવસાયરૂપી ત્રણ દેથી રહિત છે. શારીરિક માનસિક આદિ અસાતાના વિનાશનું કારણ છે આ નિગ્રંથ પ્રવચનમાં રહેતા જીવ કૃતકૃત્ય થઈને સિદ્ધ થઈ જાય છે વિમલ કેવલ આલેકથી સકલ લેાકાલેકને જાણે છે કેમ બન્ધનથી મુકત થઈ જાય છે સમસ્ત શારીરિક આદિ તમામ દુઃખાને નાશ કરે છે (સ. ૧૬)