________________
दशाश्रुतस्कन्धमुत्रे
२२८
ब्रह्मचारी = मैथुननिवृत्तः । तस्य सचित्ताहारः- सचित्तस्य = अगने - चणकादिकस्य अपक दुरुपकौपध्यादिकस्य वा, पाने - अमासुकोदकस्य तत्कालकृतस्य सचित्तलवणादिरमसंयुक्तस्य वा खाद्ये - कर्कटिकाचिभिटिकादिकस्य, स्वाये - दन्तधावन - ताम्बूल हरीतक्यादेः, आहारः सचित्ताहारः, स परिज्ञातः = परित्यक्तो भवति, आरम्भः = पचन - पाचनादिसावद्यव्यापारः अपरिज्ञातः =करणकारणाऽनुमोदनाभिरपरित्यक्तो भवति । स उपासकः एतद्रूपेण = एतल्लक्षणेन विहारेण= प्रवर्त्तनेन विहरन् = प्रवर्तमानः जघन्येन एका वा द्वय वा वा यावत् उत्कर्षेण- सप्त मासान् विहरेत् = विचरेत् । सा = उक्तलक्षणा इयम् = एपा सप्तमी उपासकप्रतिमा ७ ॥ भ्रू० २४ ॥
सदैव ब्रह्मचारी रहता है । उसके अशन, पान, खाद्य, और स्वाद्य, इन चार प्रकार के सचित्त आहार का त्याग होता है । अशन में चना आदि, तथा अपक और दुष्पक औषधि आदि, पान में सचित्त जल तथा तत्काल में डाले हुए सचित्त लवण आदि से मिश्रित, खाद्य में ककडी और खरबूजा आदि, स्वाद्य में दन्तधावन ( दतवन) ताम्बूल, हरडे आदि आहार सचित्त आहार कहा जाता है । वह इन सबका परित्याग करता है, तथा आरम्भ पचन पाचन आदि सावध व्यापार का करना कराना और अनुमोदन आदि का त्याग नहीं करता है । वह इस वृत्ति से जघन्य एक दिन दो दिन या तीन दिन तक उत्कर्ष से सात महीने तक विचरता है । यह सातवी उपासक प्रतिमा सात मास की होती है ७ ॥ सू० २४ ॥
પાન ખાદ્ય અને સ્વાદ્ય એ ચાર પ્રકારના સચિત્ત આહારના ત્યાગ કરેલા હાય છે અશનમા ચણા આદિ તથા અપકવ અને દુષ્પકવ ઔષધિ આદિ, પાનમાં ( પીવામાં ) સચિત્ત જલ તથા તત્કાલમા નાખેલુ સચિત્ત મીઠું (નીમક) આદિથી મિશ્રિત, ખાद्यमा-8|ईडी तथा तरणूय शीलडा सहि, स्वाद्यभा- हन्तधावन (हात) ताभ्यूस, हरडे આદિ આહાર સચિત્ત આહાર કહેવાય છે તે આ બધાંને પરિત્યાગ કરે છે. તથા આર ભ-પચન પાચન ક્રિ સાવદ્યવ્યાપાર કરવા કે કરાવવું અને અનુમેદના આદિનો ત્યાગ કરતા નથી તેએ આ વૃત્તિથી જઘન્ય એક દિવસ એ દિવસ કે ત્રસૃ દિવસ સુધી, ઉત્કર્ષોંથી (વધારેમાં વધારે) સાત મહિના સુધી વિચરે છે. આ સાતમી ઉપાસકપ્રતિમા સાત માસની થાય છે ૭ (સ. ૨૪)