________________
-
- दशाश्रुतस्कन्धसूत्रे टीका-'सुर्य मे' इत्यादि । हे आयुष्मन ! हे प्रशस्तायुः ! मया श्रुतं श्रवणविषयीकृतं तेन भगवता महावीरेण एवं वध्यमाणम् आरव्यातं कथितम् , तदेवाह-इह खलु-पष्टाध्ययने स्थविरैभगवद्भिः एकादश-एकादेशसंख्यकाः उपासकपतिमाः-उपासते साधून सेवन्त इत्युपासकास्तेषां प्रतिमाः प्रतिज्ञाः अभिग्रहविशेपा इत्यर्थः प्रज्ञप्ताः प्ररूपिताः। कतरा ?-काः ? खलु ताः स्थविरैभगवद्भिरेकादशोपासकप्रतिमाः। प्रज्ञप्ताः । इमाः अनन्तरं वक्ष्यमाणाः खलु ताः स्थविरभगवद्भिरेकादश उपासकमतिमाः प्रजाताः, त=एकादशविधत्वं यथा ॥०१॥
____ अथ दर्शनप्रतिमां वर्णयन् तदाढर्यार्थ पूर्वमक्रियावादिस्वरूपं तत्फलं च दर्शयति-'अकिरियावाई' इत्यादि ।
मृलम्-अकिरियावाई यावि भवइ, नाहियवाई, नाहियपपणे, नाहियदिट्टी, णोसम्मावाई, णोणितियावाई, णसंतिपरलोगवाई, णत्थि इहलोए, णत्थि परलोए, णत्थि माया, णस्थि पिया, णत्थि अरिहंता, णत्थि चक्कवट्टी, णत्थि वलदेवा, णस्थि
__प्रतिज्ञाविशेप को प्रतिमा कहते हैं-अतः प्रतिमाका प्रतिपादन करने वाले छटे अव्ययन का वर्णन करते हुवे कहते हैं-'सुयं मे' इत्यादि ।
हे प्रशस्त आयु वाले जम्बू ! मैने सुना है उन भगवान् महावीरने कहा है कि - इस छठे अध्ययन में स्थविर भगवन्तो ने ग्यारह उपासकप्रतिमाएँ कही है। साधुओं की जो उपासना करता है यह उपासक कहा जाता है । उस की प्रतिमा-प्रतिज्ञा-अभिग्रहविशेष- कही है । वे इस प्रकार-|| सू०१॥
પ્રતિજ્ઞાવિશેષને પ્રતિમા કહેવાય છે. આથી પ્રતિમાનું પ્રતિપાદન કરવાવાળા આ ७ मध्ययननु वर्णन ४२di छ-'मुयं मे त्यादि
હે પ્રશસ્ત આયુવાળા જખ્ખ ! મે સાંભળ્યું છે કે શ્રી ભગવાન મહાવીરે કહ્યું L) છે કે-આ છઠ્ઠા અધ્યયનમાં સ્થવિર ભગવન્તોએ અગીયાર ઉપાસકપ્રતિમાઓ કહી છે
સાધુઓની જે ઉપાસના કરે છે તે ઉપાસક કહેવાય છે. તેમની પ્રતિમા–પ્રતિજ્ઞા–અભિશવિશેષ કહેલ છે તે આ પ્રમાણે-(સૂ૦ ૧)