________________
मुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम्
=
यावत्, तद्भावस्तत्ता । ३ विचित्रश्रुतता - विचित्रं जीवादीनां सूक्ष्मरूपप्रकाशकतया विलक्षण नानाप्रकारकं वा श्रुतं यस्य स तथा स्वसमयपरसमयोत्सर्गापवादवर्थविचारणायुक्तश्रुतवानित्यर्थः, तद्भावस्तत्ता । ४ घोपविशुद्धिकारकताघोषः शब्दः, तस्य विशुद्धि: = अनलङ्कृतासत्याप्रियाहिताऽमितामासङ्गिकत्वादिदोपापनयनपूर्वकालङ्कृत--सत्य-हित- प्रियमितप्रासङ्गिकत्वादिकरणलक्षणा, तस्याः कारकस्तद्भावस्तत्ता तथा भवति । सा - निरुक्तलक्षणा एषा श्रुतसम्पत् ।। सू०२ ॥ शरीरसम्पद्धर एवं श्रुतवान् भवतीति शरीरसम्पदमाह - ' से किं तं शरीर ' इत्यादि ।
मूलम् - से किं तं सरीरसंपया ! सरीरसंपया चउव्विहा पण्णत्ता, तं जहा-आरोह- परिणाहसंपन्नयावि भवइ, अणोतप्पसरीरया, थिरसंघयणया, बहुपडिपुण्णिदिययावि भवइ । से तं सरीरसंपया ॥ सू० ३ ॥
८१
7
२ परिचितश्रुतता - आगमों का मर्मज्ञ होना और आगमों के सूत्र अर्थ तथा उभय-- दोनों का क्रम आदि से अन्त तक, उत्क्रम-अन्त से आदि तक का धाराप्रवाह से वाचना । ३ विचित्रश्रुतता - जीव आदि का सूक्ष्म स्वरूप प्रकाश करने वाले अनेक प्रकार के आगमों का जानकार होना और स्वसमय परसमय उत्सर्ग एवं अपवाद आदिका जानना । ४ घोपविशुद्धिकारकता घोष का अर्थ शब्द होता है । उसके अनलङ्कृतत्व-असत्यत्व-अप्रियत्व - अहितत्व - अमितत्व और अप्रासंगिकत्व आदि दोषों को दूर करके अलङ्कृतत्व - सत्यत्वप्रियत्व - हितत्व - मितत्व और प्रासङ्गिकत्व आदि गुणों से युक्त करनेरूप विशुद्धिका करना । इस रीति से श्रुतसम्पत् की विचा रणा की गई है | ॥ सू० २ ॥
वाणा वुते २परिचितश्रुतता - भागभाना मर्मज्ञ वुमने भागभाना सूत्र तथा अर्थ અને બેઉના ક્રમ—આદિથી અ ત સુધી, ઉત્ક્રમ×અ તથી માદિ સુધી ધારાપ્રવાહથી વાચવુ તે ३ विचित्रश्रुतता व महिना सूक्ष्म स्व३५ अाश उरवावाणा ने अमरना भागમેાના જાણકાર થવુ અને સ્વસમય, પરસમય, ઉત્સર્ગ તેમજ અપવાદ આદિ જાણુવાં. ४ घोषविशुद्धिकारकता घोषो अर्थ शद थाय छेतेनी अनस तत्व, असત્યત્વ, અપ્રિયત્વ, અહિતત્વ, અમિતત્વ તથા અપ્રામગિકત્વ આદિ ષાને દૂર કરીને અલ કૃતત્વ સત્યવ–પ્રિયત્ન-હિતત્વ- મિતત્વ અને પ્રાસગિકત્વ આદિશુણાથી યુકત કરવારૂપ વિશુદ્ધિ કરવી. આ રીતે શ્રુતસમ્પત્ની વિચારણા કરી છે. (સ્૦ ૨)