________________
. . दशांश्रुतस्कन्धसूत्र सर्वप्रकारेण निर्वाप्य=नितरां निस्सन्देहतया पूर्वपठितसूत्रालापकादिकं स्मृतिरूपेण शिष्यात्मपरिणतमवबुध्य वाचयति-मूत्रार्थ ददाति, अन्यथा अपरिणतबुद्धये (शिष्याय ) दीयमानं सूत्रार्थमपरिपक्घटनिहितनीरमिव विनश्यति । एतादृशी योग्यता सम्पदा मोच्यते । अपि-निश्चयेन । ४ अर्थनिर्यापकता अर्थसूत्रप्रतिपादितजीवादितत्त्वनिर्णयरूपं परमार्थ निर्यापयति पूर्वापरसङ्गत्या उत्सर्गापवादस्याद्वादादिरहस्यपरिज्ञातपूर्वकं स्वयं जानानोऽन्येभ्यः प्रतिपादयंश्च निर्वाहयतीति स तथोक्तः, अविच्छिन्नस्त्रार्थपरम्परानिर्वाहक इत्यर्थः भवति–जायते, तद्भावस्तत्ता ॥ सू० ५ ॥
वाचनासम्पद्वानपि मतिसम्पदं विना. वाग्विजयी न भवतीति मतिसम्पदमाह-'से किं तं मइ०' इत्यादि । . . . . . . मूलम्-से कि तं मइसंपया ! मइसंपया चउविवहा पण्णत्ता. तं जहा-१ उग्गहमइसंपया, २ ईहामइसंपया, ३ अवायमइसंपया, ४ धारणामइसंपया । से किं तं उग्गहमइसंपया ? उग्गहमइसंपया छव्विहा पण्णत्ता, तं जहा-१ खिप्पं उग्गिण्हेइ, २ देना । ३ परिनिर्वाप्य वाचयति-परि-सर्वप्रकार से । निर्वाप्य संदेहरहित प्रथम पढाये हुए सूत्रों का आलाप को स्मृतिरूप से शिष्यं की आत्मा में जम गया जानकर सूत्रों के अर्थ पढाना। अन्यथा कच्चे घडे में रखे हुए जलकी तरह अपरिपक्क बुद्धि वाले शिष्य को दिया हुआ सूत्र अर्थ नष्ट हो जाता है। ४ अर्थनिर्यापकता-सूत्र में निरूपण किये हुवे जीव अजीव आदि तत्वों का निर्णयरूप परमार्थ को पूर्वापरसंगतिद्वारा, उत्सर्ग अपवाद स्यावाद आदिके रहस्यका ज्ञानपूर्वक स्वयं जानकर दूसरों को सिखाना वह अर्थनिर्यापकता है ॥सू० ५॥ हेवा (३) परिनिर्वाप्य वाचयति परि-सव ४३ निवा-य- सहित प्रथम શીખવેલ સૂત્રેના આલાપને સ્મૃતિરૂપથી શિષ્યના મનમાં બેસી ગયે જાણીને સૂત્રોના અર્થ શીખવવા અન્યથા કાચા ઘડામાં પાણીની પેઠે અપરિપકવ બુદ્ધિવાળા શિષ્યને शीमवेत सूत्र अर्थ नष्ट तय छ (४) अर्थनिर्यापकता सत्रमा नि३५५५ ४२वा જીવ અજીવ આદિ તત્ત્વના નિર્ણયરૂપ પરમાર્થને પૂર્વાપરસંગતિદ્વારા ઉત્સર્ગ અપવાદ સ્યાદ્વાદ આદિના રહસ્યના જ્ઞાનપૂર્વક પિતે જાણીને બીજાને શીખવવુ તે અર્થनिर्या५४ता 2. (सू० ५)