________________
सुनितोपिणी टीका अ. १ असमाधिस्थानवर्णनम्
२५
योर्मुहर्त्तमात्रम् | संकलनेन चतुखिंशदस्वाध्यायाः । कस्मिन् समये कहाssगमस्य स्वाध्यायः कर्तव्य: 2 इत्याह
अनुयोगद्वार - दशवेकालिक - नन्दी मूत्राणामत्वाच्यायातिरिक्ते सर्वरिमन काले स्वाध्यायः कर्तव्यः । आवश्यक सूत्रस्य तु सर्वदा स्वाध्यायः कर्तव्यः । आचाराङ्गाद्येकादशाङ्गानामौपपातिकादिद्वादशोपाङ्गानां शेषमत्राणां रात्रिदिवस्यप्रथमान्तिममहरयोरेव मुहूर्त्तार्द्धमात्र मस्वाध्यायसमयं विहाय स्वाध्यायः कर्तव्यः | १४ | पृथ्वीकायस्य वहुरक्षाप्रकारेष्वेकतरं तद्रक्षामकारमाह- 'ससरक्खे' - त्यादि । मूलम् - सरकखपाणिपाए ॥ सू० १५ ॥ छाया - सरजस्कपाणिपादः ॥ १५ ॥
१० में, इस रीति से दश तिथियों में रात और दिन अस्वाध्याय रहता है । ये दश अस्वाध्याय हैं ।
(१) आधे मुहूर्त शाम, (२) आधे मुहूर्त्त प्रातः, (३) मध्याह में एक मुहते, (४) मध्यरात्रि में एक मुहूर्त्त । इन सबका संकलन करने से, ३४ चौंतीस अस्वाध्याय होते हैं ।
किस वक्त किस आगम का स्वाध्याय करना चाहिये सो लिखतें हैं - अनुयोगद्वार, दशवैकालिक और नन्दीसूत्र का स्वाध्याय अस्वाध्याय कसे अतिरिक्त सब काल में किया जाता है । आवश्यक सूत्रका तो सब काल में स्वाध्याय किया जाता है ! आचाराङ्ग आदि ग्यारह अङ्गों का और औपपातिक आदि बारह उपाङ्गों का रात और दिन के प्रथम और अन्तिम प्रहर के आये मुहूर्त रूप अस्वाध्याय समय को छोडकर स्वाध्याय करना चाहिये । ॥ सू० १४॥ તિથિએએ દિવસ કે રાત્રે અસ્વાધ્યાય રહે છે આ પ્રમાણે દશ અસ્વાધ્યાય છે.
(१) अरघ मुहूर्त सांने, (२) अरघ भुहूर्त प्रात. अणे, (3) भव्याहते भेड મુહૂર્ત, (૪) મધ્યરાત્રિએ એક મુહૂર્ત અસ્વાધ્યાય છે આ સત્તા સરવાળા કરતા કુલ ૩૪ ચાત્રીય અસ્વાધ્યાય થાય છે
કયે વખતે કયા આગમને અસ્વાધ્યાય રાખવા જોઈએ. તે લખે છે:अनुयोगद्वार दशवैकालिक तथा नन्दीमुत्र तो स्वाध्याय, स्वाध्याय असने छोडीने ખીજા સ કાળે કરી શકાય છે. આવશ્ય સૂત્રને તે સર્વ કાળે સ્વાધ્યાય કરી શકાય છે आचारांग माहि अभिरमार भगोना तथा औपपातिक न्याद्विमार यांगोन। स्वाध्याय રાત્રિએ અને દિવસના પ્રથમ અને છેલ્લા પ્રહરના અરધ સુહૂર્ત રૂપ અસ્વાધ્યાય સમય છેડીને કરવા જોઈએ (સ્૦ ૧૪)