________________
टीका अ. २ शवलदोषवर्णनम्
૪
साध्व सम्मुखमानीय दीयमानं वा अभिहृतमित्यर्थः, भुञ्जानः शवलो भवति ॥ ०६ ॥ मूलम् अभिक्खणं अभिक्खणं पडियाइ क्खित्ता णं भुंजमाणे सबले ॥ सू० ७ ॥
छाया - अभीक्ष्णमभीक्ष्णं प्रत्याख्याय खलु भुञ्जानः शवलः ॥०७॥ टीका- 'अभिक्खण' - मित्यादि - अभीक्ष्णमभीक्ष्णं = वारं-चारं प्रत्याख्याय= प्रत्याख्यानं कृत्वाऽशनादिकं भुञ्जानः शवलो भवति । अयं भावः
प्रत्याख्यातस्य कस्यचित्पदार्थस्य पुनर्ग्रहणे सत्यमर्यादा परिषहोपसर्गसनसामर्थ्यधैर्यप्रभृतिगुणानां भगः सम्भवति तटस्थानामन्यसाध्वादीनां चेतसि साधुमहासमुपैति मुनिधर्मोपहास संजायते । एतादृशाऽनियत कार्यकार्यकारिणां चारित्र निन्दनीयं भवति, लोकसमक्षं तादृशाऽऽचरणप्रकाशे जनानां लिये हुए । (४) अणिसिद्धं - एक वस्तु के अनेक स्वामी होने पर सबकी सम्मति के बिना एक व्यक्ति द्वारा दिये हुए, और (५) आहटुसाधु के लिये सामने लाकर दिये जाने वाले, इन पाँच प्रकार के आहारों का भोगने वाला शबल दोष का भागी होता है ॥ ६ ॥
'अभिक्खणं २' इत्यादि बारंबार प्रत्याख्यान करके पदार्थों का भोग करने वाला शबल दोषका भागी होता है । तात्पर्य यह है कि - जिसका पदार्थ त्यागकर दिया हो ऐसे पदार्थों का पुनःग्रहण करने से प्रतिज्ञाकी हानि परीषहोपसर्गसहन सामर्थ्य और धैर्य आदि गुणों का भंगा होता है । मध्यस्थ मुनि आदि के मनमें साधुपनका महत्त्व उठ जाता है । और मुनधर्म का ह्रास होता है । इस रीति से नियम रहित कार्य करने are it after feat होता है । जनता में प्रकट हो जाने से
!
●
द्वारा भषायेसा, तथा (५) आहट्टु = साधुने माटे सामे सावीने आपवामां आवनाश, એવા પાંચ પ્રકારના આહારના ભાગ કરવાવાળા શમલ દોષના ભાગી થાય છે (૬)
'अभिक्खणं २' त्याहि वारंवार प्रत्याख्यान रीने पहार्थोना लोग श्वावाजा રાબલ દોષના ભાગી થાય છે તાત્પય એ છે કે જે પદાર્થ ના ત્યાગ કરી દીધા હાય તે પદાર્થ ને ફરીને ગહણ કરવાથી પ્રતિજ્ઞાની હાનિ, પરિષદ્ધ ઉપસ સહનસામર્થ્ય તથા ધૈર્ય આદિ ગુણાના ભાગ થાય છે મધ્યસ્થ મુનિ આદિના મનમા સાધુપણાનું મહત્વ ઉઠી જાય તથા સુનિધના હ્રાસ થાય છે. આવી રીતે નિયમરહિત કાર્ય કરવાવાળાનુ ચારિત્ર નિન્દનીય થાય છે જનતામાં જાહેર થઇ જતા જનતાના હૃદયમાંથી તેના વિશ્વાસ ઉઠી