________________
४२
श्री दशाश्रुतस्कन्धमूत्रे हृदयजातोऽपि मुनिषु विश्वासः प्रचलति, इहाऽपरत्र च लोके घोरदुःखं जायते अतः प्रत्याख्यातपदार्थानां पुनः स्वीकारः शवलत्वादिदोपजनको मुनिना नावलम्बनीयः। पुनः पुनः प्रत्याख्यानं गृहीत्वा तत्त्रोटकः सप्तमः शवलः ॥०७॥
मूलम्-अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले ॥ सू० ८ ॥
छाया-अन्तः पण्णां मासानां गणाद्गणं संक्रामन् शवलः ॥८॥ . टीका-'अंतो छण्हं'-मित्यादि । दीक्षादिनमारभ्य पण्णां मासानाम् अन्तः अभ्यन्तरे गणाद्-एकवाचनाऽऽचारक्रियास्थपरस्परसापेक्षानेककुलपमुदायो गणो गच्छ इति यावत्, तस्मात् स्वाधिष्ठितगणाद् गणं-परगच्छं संक्रामन्-ज्ञानाद्यर्थमपि गच्छन् मुनिः शवलो भवति । अयं भावः
यदि ज्ञान-दर्शन-चारित्रवृद्धयर्थं प्रवलेच्छा' स्यात्, स्वगणे च तद्धिभवितुं नार्हति, तदा तदर्थ गुरुनिदेशेन मुनिः परगणं गन्तुं शक्नोति, परञ्च जनता के हृदय से उनका विश्वास उठ जाता है । वह इस लोक
और परलोक में घोर दुःख पाता है, इसलिये एक बार जिनका प्रत्याख्यान किया हो ऐसे पदार्थ पुनः ग्रहण नहीं करना चाहिये । बारम्बार प्रत्याख्यान(पञ्चक्रवाण)का तोडना सातवा शवल दोष है।सू०७||
"अंतो छण्ई" इत्यादि । दीक्षादिन से लेकर छ:मास तक एक गच्छ से दूसरे गच्छ में जाने वाला मुनि शवल दोष का भागी होता है । तात्पर्य यह है कि यदि ज्ञान, दर्शन और चारित्र की वृद्धि के लिये उत्कट इच्छा हो, और अपने गच्छ में उनकी वृद्धि न हो सकती हो तो गुरु की आज्ञा से दूसरे गच्छ में जा सकता જાય છે તે આ લેકમાં તથા પરલોકમાં ઘેર દુઃખ પામે છે એ માટે એકવાર જેનું પ્રત્યાખ્યાન કર્યું હોય તેવા પદાર્થને ફરીને ગ્રહણ કરવા ન જોઈએ, વારંવાર પ્રત્યાध्यान (पश्यमाएर) 341 मे सातभा शर होष छे (२० ७)
'अंतो छण्हं ' त्याह દીક્ષાના દિવસથી માડીને છ માસ સુધી એક ગચ્છથી બીજા ગચ્છમાં જાવાવાળા મુનિ શબલ દોષના ભાગી થાય છે તાત્પર્ય એ છે કે- જે જ્ઞાન દર્શન તથા ચારિત્રની વૃદ્ધિ માટે ઉત્કટ ઈચ્છા હોય, અને પિતાના ગચ્છમાં તેની વૃદ્ધિ ન થતી હોય, તે ગુરુની આજ્ઞાથી બીજા ગચ્છામાં જઈ શકાય છે પરન્તુ છ માસની અંદર બીજા