________________
मुनिदर्पिणी टीका अ.४ गणिसम्पद्वर्णनम्
- ७७ जनम् आत्मसामर्थ्य द्रव्यक्षेत्रकालभावं विज्ञाय वादादिकरणं, स एव सम्पदिव सम्पत् लोकोत्तरवादसामथ्यरूपा । ८ सङ्ग्रहपरिज्ञा-सङ्ग्रहः-द्रव्यतो वस्त्रपात्रादीनां, भावतोऽनेकशास्त्राप्तजनेभ्यः पदार्थानामेकत्रीकरणं, तत्र परिज्ञा-परिज्ञानं विचक्षणता, अष्टमी-अष्टानां पूरणी सम्पत् ॥ सु० २ ॥
अथाऽष्टविधासु सम्पत्सु प्रथमामाचारसम्पदमाह-'से किं तं' इत्यादि ।
मूलम्-से किं तं आयारसंपया ? आयारसंपया चउव्विहा पण्णता, तं, जहा-(१) संजम-धुव-जोगजुत्तयावि भवइ, (२) असंपग्गहियअप्पया, (३) अणियतवित्तिया, (४) वुड्ढ-सीलयावि भवइ । से तं आयारसंपया ॥ सू० ३ ॥
छाया-अथ का सा आचारसम्पद् ? आचारसम्पद् चतुर्विधा प्रज्ञप्ता, तद्यथा- (१) संयम-ध्रुव-योगयुक्तताऽपि भवति । (२) असंप्रगृहीतात्मता, (३) अनियतवृत्तिता, (४) वृद्धशीलता । भवति । सैषाऽऽचारसम्पत् ॥ सू० ३ ॥ की चतुरता । (७) प्रयोगसम्पदा-आत्मसामर्थ्य को प्रयोग कहते हैं। द्रव्य क्षेत्र काल और भाव को जान कर वाद आदि के करनेरूपी सम्पदा ही प्रयोगसम्पदा कही जाती है । अर्थात् लोकोत्तर वाद के सामर्थ्य को ही प्रयोगसमम्पदा कहते हैं । (८) संग्रहपरिज्ञा-संग्रह का अर्थ होता है एकट्ठा करना । एकट्ठा करना दो प्रकार से होता हैद्रव्य से और भाव से । वस्त्र पात्र आदि का एकत्रीकरण करना द्रव्यतःसंग्रह कहा जाता है, और अनेक शास्त्र तथा आप्तजनों से पदार्थ के एकत्रीकरण को भावतःसंग्रह कहते हैं, उसमें विचक्षणता को परिज्ञा कहते हैं । वही आठवीं सम्पदा है ॥ सू० २॥ डाय पायन विभा यतुरता (७) 'प्रयोगसम्पदा' मात्मसायन प्रयोग . દ્રવ્ય ક્ષેત્ર કાળ તથા ભાવને જાણી લઈને વાદ આદિના કરવારૂપી સમ્મદા જ પ્રગસમ્મદા કહેવાય છે અર્થાત્ લકત્તર વાદના સામર્થ્યને જ પ્રગસમ્મદા કહે છે (૮) 'संग्रहपरिज्ञा'-सडनी अर्थ थाय छ ४ ४२७ ४ ४२७ मे २ थाय छદ્રવ્યથી તથા ભાવથી વસ્ત્ર પાત્ર આદિનું એકત્રીકરણ કરવું તે દ્રવ્યત.સ ગ્રહ કહેવાય છે અને અનેક શાસ્ત્ર તથા આપ્તજનોથી પદાર્થનું એકત્રીકરણ તે ભાવત.સ ગ્રહ કહેવાય છે તેમ વિચક્ષણનાને પરિજ્ઞા કહે છે તે આઠમી સપદા છે (સૂ૦ ૨)