________________
मुनिहर्षिणी टीका अ. २ शवलदोपवर्णनम् । कैरदत्तं गृह्णन् शवलत्वदोषभाग्भवति ॥ मू० १४ ॥
मूलम् -आउट्टियाए अणन्तरहिआए पुढवीए ठाणं वा निसीहियं वा चेतमाणे सबले ॥ सू० १५॥
छाया-आकुटया अनन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकी वा चेतयन् शवलः ॥ मू० १५ ॥
टीका-'आउट्टियाए-इत्यादि । आकुटया अनन्तहितायाम् अन्तररहितायां सचित्तायामिति यावत् पृथिव्यां स्थान निवासं वा नैषेधिकींम् उत्थानादिकं स्वाध्यायभूमि वा चेतयन्-विजानन् धाबूनामनेकार्थत्वात् कुर्वन्निति यावत् शवलो भवति ॥ मू० १५ ॥ मूलम्-एवं ससणिद्धाए पुढवीए, एवं ससरक्खाए पुढवीए ॥१६॥ ___ छाया-एवं सस्निग्धायां पृथिव्याम् एवं सरजस्कायां पृथिव्याम् ॥सू०१६।।
टीका-'एव'-मित्यादि । एवम् अनेन प्रकारेण सस्निग्धायां - स्निग्धाः चिक्कणाः कर्दमादयस्तेन सहितायाम् आर्द्रायामित्यर्थः, एवं सरजस्कायां रजा सचित्तः पृथिवीकणस्तेन मिश्रितायाम् पृथिव्याम् 'स्थानं नषेधिकी वा चेतयन् शवलो भवती '-ति पूर्वमूत्रतोऽनुवर्तनीयम् । इतः पूर्वमूत्रे सचित्तवनिरूअदत्त, गाथापति-अदत्त और साधर्मी-अदत्त लेने वाला शबल दोषका भागी होता है । मू० १४ ॥
___“आउट्टियाए अणंत०" इत्यादि। जान-बूझ कर सचित पृथिवीपर बैठता,उठता और स्वाध्याय करता है तो शबल दोष लगता हैं ।सू.१५॥
. “एवं ससणिद्धाए" इत्यादि । इसी तरह आर्द्र भूमि पर और सचित्त भूमि पर बैठना उठना स्वाध्याय आदि करना शबल दोष हैं। पूर्वसूत्रमें सचित्त पृथ्वी पर स्थान और उपवेशन का निषेध किया દેષ લાગે છે. અર્થાત દેવદત્ત, ગુરૂઅદત્ત, રાજાઅદત્ત, ગાથાપતિઅદત્ત તથા સાધમીઅદત્ત લેવાવાળા શબલ દેશના ભાગી થાય છે (સૂ૦ ૧૪)
'आउट्टियाए अणंत०'त्या. ने सथित्त पृथ्वी ५२ मेसj ઉઠવું તથા સ્વાધ્યાય કરે છે તે શબલ દેષ લાગે છે, (સૂ) ૧૫)
एवं ससणिद्धाए' त्याहि मेवी रीते भार (लीन) भान ९५२ तथा સચિત્ત ભૂમિ ઉપર બેસવા ઉઠવા સ્વાધ્યાય કરવા આદિથી શબલ દેષ થાય છે. અગાઉના સૂત્રમાં સચિત્ત પૃથ્વી પર રથાન તથા ઉપવેશનને નિષેધ કર્યો છે તથા