________________
मुनिहर्षिणी टीका अ. १ असमाधिस्थानवर्णनम्
॥ अथ शवलाख्यं द्वितीयमध्ययनम् ॥ २ ॥ प्रथमाध्ययनेऽसमाधिस्थानानि कथितानि, तत्सेविनां शवलदोपमाप्ति - वतीत्यतो द्वितीयाध्ययने एकविंशतिं शबलदोषान् प्ररूपयन्नाह-' सुयं मे' इत्यादि। .
___ अथवा असमाधिस्थानानि निषेवमाणः शवलो भवति । अथवा शवलस्वस्थानेषु स्थितस्याऽसमाधिर्भवति, अतोऽसमाधिस्थानपरित्यागाय शवलत्वस्थानानि परिहरणीयानीत्यनेन सम्बन्धेनाऽऽयातस्याऽस्य शवलाध्ययनस्य व्याख्यानं मस्तूयते--' सुयं मे' इत्यादि ।
मूलम्-सुयंसे आउसं तेणं भगवया एवमवसायं, इह खलु थेरेहिं भगवंतेहि एकवीसं सबला पण्णता । कयरे खलु ते थेरेहिं भगवंतेहिं एगवीसं सबला पण्णत्ता ? । इमे खल्लु ते. थेरेहि भगवंतेहिं एगवीसं सबला पण्णता, तं जहा--
अथ शवल नामका दूसरा अध्ययन ॥२॥ प्रथम अध्ययन में असमाधिस्थानों का निरूपण किया है, असमाधिस्थान के सेवन से शबल दोष की प्राप्ति होती है, अतः प्रथमाध्ययन से संबंध होने पर इस दूसरे अध्ययनमें इक्कीस शबलदोषों का वर्णन करते हुए कहते हैं-'मुयं में' इत्यादि ।
___ अथवा-असमाधिस्थानका सेवन करने से शवल दोष का भागी होता है । अथवा-शबल स्थान में रहनेसे असमाधि होती है इस लिये असमाधिस्थान का त्याग करने के लिये शवल स्थान का परित्याग करना चाहिये, इस सम्बन्ध से उपस्थित इस शबलाध्ययन की व्याख्याका आरम्भ करते हैं-'मुयं में' इत्यादि ।
અથ શબલ નામનું બીજું અધ્યયન કે ૨ પ્રથમ અધ્યયનમાં અસમાધિ સ્થાનનું નિરૂપણ કર્યું છે, અસમાધિસ્થાનના સેવનથી શબલ દેષની પ્રાપ્તિ થાય છે. તેથી પ્રથમ અધ્યયનની સાથે સબ ધ હોવાથી मा मा अध्ययनमा मेवीस शत होषातुं वाणुन ४२॥ हे -'मुयं में प्रत्यादि
અથવા – અસમાધિસ્થાનનું સેવન કરવાથી શબલ દેષના ભાગી થાય છે. અથવા શબલ સ્થાનમાં રહેવાથી અસમાધિ થાય છે. આ માટે અસમાધિસ્થાનને ત્યાગ કરવા માટે શબલ સ્થાનને પરિત્યાગ કરે જોઈએ. આ સંબંધના કારણથી આ શબલ अध्ययननी व्याज्यान मारन ४२ छ-'मयं में त्याहि.