Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
गिरिनितम्बान्निजासनान्निपत्य भुवि लुठन्ती, स्वात्मनि दुष्पूरतया बाष्पव्याजेन प्रवहता दुःखपूरेण बहिःप्लावितयेव चेतनया विमुमुचे । तावन्निजकान्ताचेतना परिमार्गणायेव गतया संज्ञया विनिर्मुक्तो नरनाथोऽपि कथंचिल्लब्धसंज्ञः प्राज्ञाग्रेसरः कथंकथमपि राज्ञीमुत्थाप्य तीरातीतशोकपारावारमध्ये लवविप्लवविवशायास्तस्याः पोतायितं वचनजातमुत्तरङ्गयामास ।
स्त्रमेन दृष्टेन सरोजनेत्रे किं मां विनष्टासुमितस्तनोषि । संत्रातुकामाः खलु साधुवृक्षं नराः कदाचिन्न हि निर्दहन्ति ||१२|| किं कल्पते कुरङ्गयाक्ष शोचनं दुःखशान्तये । आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥ १३ ॥
ततो विशालाक्षि निशाकरास्ये धर्मो विपन्नाशनमातनोति । सूरो यथा स्फारहिमप्रणाशं चन्द्रो यथा संतमसस्य नाशम् ||१४|| इत्यादिसान्त्ववचनैः कान्तां परिसान्त्वयन्लब्धाश्वासया तया समं यथापुरं नरपतिर्विषयसुखपारवश्येन रममाणः कानिचिदहान्यतिवाहयाञ्चके |
ततश्च विषयसुखपरवशस्य विशांपतेः स्वमवृत्तान्तप्रबोधनायेव सा नरपालसती, महाकविभारतीय गभीरार्थम्, शारदाब्जसरसीव राज. हंसम्, रत्नाकरवेलेव मणिम्, पुरन्दरहरिदिवेन्दुमण्डलम्, गिरिगुहेव सिंहकिशोरम्, हेमकरण्डिकेव रत्नम्, सिन्धुशुक्तिकेव मुक्ताफलम्, गर्भ बमार ।
तदा हि तस्या वदनाम्बुजातं गर्भार्भकस्येव यशोविलासैः । अल्पैरहोभिः परिपाण्डरत्वमवाप चन्द्रेण च सर्वसाम्यम् ||१५|| यथा यथासीदुदरं विवृद्धं तथा तथास्याः कुचकुम्भयुग्मम् ॥ श्यामाननत्वं सममाप राज्ञा स्वमस्य पाकादनुतापकर्त्रा ॥ १६ ॥
For Private And Personal Use Only
१३

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162