Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः। विरम विरम शत्रो विश्रुतोऽसि त्वमेक. स्त्रिजगति परिशुद्धः पातकिप्राग्रगण्यः । प्रसरति मम बाणः प्राणहारी पुरस्ता___त्वमपि कुरु समीके जीवरक्षाप्रयत्नम् ॥ ११५ ॥ इति वदतः कुरुवीरस्य विस्फारघोषणाशनिगर्जनशङ्कावदान्येन हढार्तिसंघटितं* कम्पमानजीवं चापभुजगमारुष्य विषज्वालाय. मानान्मल्लान्काष्ठाङ्गारः कौरवं प्रति दुर्धर्षामर्षेण ववर्ष । विच्छिद्य विच्छिद्य शराननेकात्रिपोः शरासाद्गलितान्गभीरान् । अलक्ष्यसंघानविकर्षमोक्षान्वाणान्सपत्ने स ववर्ष वीरः ॥ ११६ ।। गृहीतपक्षाः पटवः पुजाः कौरवचापतः । प्रसस्त्रुः संगरे शब्दा वादिनो वदनादिव ॥ ११७ ॥ विपाठवर्षेण कुरूद्वहस्य नभःस्थली द्रापिहिताब्नबन्धुः । तिरोहितारिक्षितिपालसेना बभूव धात्री युगपद्रणाग्रे ॥ ११८ ॥ विपाठपञ्जरेणासौ विद्विषत्पक्षिणां कुलम् । बबन्ध स्पन्दनायोग्यं मन्देतरपराक्रमः ।। ११९ ॥ तदानीमुदारपराक्रमप्रथितभुनदण्डयोः समकालमिव गीर्वाणगणलक्ष्यमाणमार्गणग्रहणसंधानविकर्षणमोक्षयोरन्योन्यं विजयाशाविजृम्भितरन्ध्रान्वेणयोराश्चर्यकर्मकलाविलोकनसमयसंतुष्टबृन्दारकजन. करारविन्दसंदीयमानमन्दारकुसुमतुन्दिलसविधप्रदेशयोः मध्यप्रसृतमृत्युनासायमानबाहुदण्डविधृतचक्री कृतकोदण्डतया कोपकुटिलितमृत्युभ्रयुगलशङ्कासंपादकयोः प्रवृद्धोत्साहयोर्भयानकसमरमादधानयोः कुरुवीरकाष्ठाङ्गारयोः . परस्परशरघट्टनजनितविस्फुलिङ्गपरंपरामेवमालामु प्रविष्टापि न शान्तिमाससाद । पङ्किः ६. * दृट्या धनुष्कोन्या सहितम् । श्लो. ११८. विपाठ वर्षेण, शरवर्षेण । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162