Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः । मानेक्षणावसरः, सामनविराजितैर्गरुडवेगगोविन्दपल्लवपतिलोकपाल. प्रभृतिभिर्महीपालैः परिवृतसविधप्रदेशः, शताङ्गसंगतैनन्दाढयप्र. मुखैः सहोदरैः पद्मास्यप्रभृतिभिः सहचरैश्च परिशोभितः, प्रस. ननिनमुखसुधाकरालोकैरुलसता बलजलधिना मेदुरपुरोभागः, सह
द्वेगमहमहमिकया सरभसापनीतातपत्रान्परस्परोत्पीडनकुपिततुर ङ्गमनिवारणायाससहानेकैकशः प्रतिनामग्रहणं समीपगतैः काठाङ्गारवन्धुभिरावेद्यमानान्प्रणामसमयप्रचलितमकुटतटघटितपारागप्रभा. प्रसरणकैतवेन प्रकटीकृतानुरागाञ्छात्रवपक्षलक्षितक्षोणीपतीन्यथाई बहुमन्यमानः, समरसमानीतसपत्नलक्ष्मीनिवासविकचपुण्डरीकाय. मानेन निजबलजलधिफेनकूटशङ्कावहेनातपत्रेण विभ्रानितः, पार्श्वद्वयसमुधूयमानचामरसमीरनर्तितकर्णावतंसः, पुरतो 'जय जय' इति मधुरमुच्चैः पठता वन्दिवृन्देन पापयमाननिजबिरुदवैभवः, क्रमेण समासाद्य तत्र ध्वजकलशतोरणवितानाद्यष्टशोभाभिरलंकृतायु. रथ्यासु प्रविशमानः, सकलपुरतरुणीजनबाहुवंशगलितमुक्ताफलाय . मानैः पुष्पलाजोपहारैः संभाव्यमानो रानमन्दिरमाससाद । तत्र च,
विसृष्टनिखिलावनीपतिचयः कुरूणां पति
मितेः परिजनेयुतः प्रविशति स्म सोऽन्तःपुरम् । निमग्नमरिकामिनीजनमतीव शोकाम्बुधौ
निरीक्ष्य करुणाकरः सपदि सान्त्वनायोद्यतः ॥ १२६ ।। ततः कुरुवीरः शोकसन्त्रासदीनमन्तःपुरिकाजनं समीपमानीय तत्र कुररीमिव क्रन्दन्ती काठाङ्गारमहिषीं तत्पुत्रांश्चावलोक्य कृपातरङ्गितः परिसान्त्वनकलाप्रवीणः पीयूषमधुराभिर्विचित्राभिर्गिरां परंपराभिः समाश्चासमानिन्ये ।
पङ्गिः १. साम जविराजितः, गजारूटैः ।
For Private And Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162