Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः ।
वाराकरनीरमिव सरत्नमकरम्, हेमाचलशृङ्गमिवात्युन्नतम्, सकलजगदानन्दं कन्दलयति । एवंभूतैरष्टभिः प्रातिहाथै ष्टः श्रीमन्मां भवाब्धौ निमन्नम् । वीर स्वामिन्नुडरेति क्षितीशो भक्त्याधिक्याद्देवदेवं ननाम ॥ १२ ॥
अनुज्ञां लब्ध्वासावथ जिनपतेर्मातुलमुखैः
समेतो भूपालो गणधरमिहानम्य कुशलः । गृहीत्वा निस्सङ्गं जिनपगदितं संयमवरं
तपस्तपे जीवंधरमुनिवरस्तस्य सविधे ॥ ५३॥ कुरूपशोभितोऽप्येष सुरूप इति विश्रुतः ।
मदनोऽपि बभूवाद्य शिवसौख्यसतादरः ॥ ५४ ॥ आस्तां तावदिदमन्यदद्ततममालक्ष्यते ।
संगीतिव्यपदिछो यः सुदृग्भिरभिनन्दितः । सोऽयं मुढग्जनेष्वासीदसंगीति प्रथां गतः ॥ ५५ ॥ दव्यो गन्धर्वदत्ताद्याः सहिताः स्वस्वमातृभिः । समीपे चन्दनार्यायाः संयमं जगृहुः परम् ॥ ५६ ॥ जीवधरोऽयं तपसि प्रवीणो यथाक्रमं नष्टघनाष्टकर्मा । रत्नत्रयं पूर्णमवाप धीरो महामुनिर्मान्यगुणाभिरामः ॥ १७॥ अष्टाभिः स्वगुणैरयं कुरुपतिः पुष्टोऽथ जीवंधरः
सिद्धः श्रीहरिचन्द्रवाङ्मयमधुस्यन्दिप्रसूनोच्चयैः । भक्त्याराधितपादपद्मयुगलो लोकातिशायिप्रभां निस्तुल्यां निरपायसौख्यलहरी संप्राप मुक्तिश्रियम् ॥१८॥ प्रजानां क्षेमाय प्रभवतु महीशः प्रतिदिनं
सुवृष्टिः संभूयाद्भजतु शमनं व्याधिनिचयः । श्री. ५५. संगी, संगीतकलाभिज्ञः । असंगी, संगरहितः.
For Private And Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162