Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः ।
१४९ स्तूपान सनाथान्धारयन्ती, भगवद्दिदृक्षया समागतेन मूर्तेन वायुमार्गेणेव स्फाटिकप्रकारेण परिवृता, सन्ततपरिस्फुरन्निशाकान्तकान्तविनिर्मितव्यसंदोहाध्यासितैदशको?ः प्रतिष्ठिता विरराज ।
तत्र प्रविश्य स च गन्धकुटीसमाख्ये
स्थान मणिस्फुरितसिंहहतासनाने । पूर्वाचले रविमिव प्रविराजमान
वीरं ददर्श कुतुकेन जिनाधिराजम् ॥ ४४ ।। प्रदक्षिणीकृत्य धराधिराजो भक्त्या जगत्पूज्यमथैष वीरम् । इयाज पूजाविधिना विधिज्ञस्तुष्टाव चैवं परितुष्टचित्तः ॥ ४५ ॥ स्वामिन्नम्बुदमार्गचुम्बिविटपैरुद्वाम्बराशान्तरो ___ गायन्भृङ्गरवैस्तवामलगुणान्नृत्यंश्चलैः पल्लवैः । रक्तस्तावकदर्शनेन विविधैः पुष्पप्रवालोत्करै
मुर्तो वा मधुरेव वीर भवतो राजत्यशोकद्रुमः ॥ ४६ ॥ वृष्टिः पौ-पी वरजिनपते तावकी सातिशुभ्रा .. .
संद्रष्टुं त्वां गगनसरणेरागता चन्द्रिका किम् ।। यहा भीत्या कुसुमधनुषो हस्तपद्माच्च्युता द्रा___ ग्बाणश्रेणी नियतमखिलस्पधविज्ञानवार्धे ॥ ४७ ।। केयं लभीरपारा क खलु जिनपते निश्चलं निःस्टहत्वं
कासो सुस्पष्टवोधः सकलविषयकः क्वेशानुद्धतत्वम् । श्लो. ४६-४८. " गायनादेनेव भृङ्गाङ्गनानां नृत्यहोलैः पलवानामिवावैः । किं भूमोऽन्यत्तस्य वत्तं गुणोधैर्जझे रक्तो यस्य वृक्षोऽप्यशोकः ॥ २० । ९३॥ वृष्टिः पौष्पी सा कुतोऽभूनभस्तः संभाव्यन्ते नात्र पुष्पाणि यस्पात । यद्वा ज्ञातं द्रागनङ्गस्य हस्तादहीत्या तत्र बाणा निपेतुः ॥ २० । ९४ ॥ क्वयं लक्ष्मी: वेदृशं नि:स्पृहत्वं वेद ज्ञान कास्त्यनौद्धत्यमीहक् ।
For Private And Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162