Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ जीवधरचम्पुकाव्ये प्रसूनानां वाटी सुरभिलतमा यत्र वितता ततः सालो लोलन्मणिगणपरीतः समलसत् । चतुद्वारप्रान्तान्तरविलसिते नाट्यसदने ___ततो मार्गे धृपाश्चितकनककुम्भी व्यलसताम् ॥ ४३ ॥ या . खलु तत्र संमिलितभव्यसंदोहतो भगवदर्शनेन निर्गच्छल्पापपरंपराभिरिव धूपघटनिर्यहमरेखाभिः परीताभ्रभागा, ककुकामिनीजनकर्णपूरायमाणपल्लवतल्लजविराजितानामिन्द्रोद्यानजया - र्थमुदस्तहस्तानामिवाभ्रंकषशाखानां चैत्यवृक्षाणां चतुष्टयेन विभ्रानितैविविधविचित्रधारायन्त्रलतामण्डपकाञ्चनकोडाशैलपेशलेश्चतुर्भिरुष - वनैरुपेता, नानाविधमणिगणखचिततोरणया सुवर्णपेदिकयालंकृता, शिखावल दन्तावलदन्तिवैरिप्रमुखलाञ्छनलाञ्छिताभिर्गगनतलोद्वेलन - समाकृष्टसुरतरङ्गिणीतरङ्गसंभावनासंपादकव्यामुक्तमुक्ताफलरुचिनिन्च - यरुचिराभिर्वैजयन्तीभिर्विलसिता, भगवन्मुखसरसिजविगलदिव्यध्वनिश्रवणकुतुकेन कुण्डलीभूयोपतस्थुपा मेरुणेव कनकमयसालेन विलसिता, सकलचित्तहारिणा पुष्पितकल्पकवनेन परिशोभिता, निखिलजगदानन्दकन्दलसंदायिन्या चतुर्गापुरचारुतमवजवेदिकया संघटिता, जिनपतिदर्शनकुतूहलेन प्रादुर्भूतान्नवपदार्थानिव नवनव पति ६–१५. "क्रीडोद्यानान्यत्र चत्वारि ताभ्यामासन्नवप्रोल्लसप्ताहवानि । इन्द्रोद्यानं तच्चतुर्यागवृक्षव्याजाजेतुं यैरुदस्ता: स्वहस्ताः ॥ २० ॥ ८१ ॥ प्रेङ्घदोलासीनसेव्याम्बुधारैर्धारायन्त्रैस्तैलतामण्डपैश्च । स्वैरक्रीडलोकचित्तेक्षणैणास्तेऽप्यारेजुः काश्चनक्रीडशैलाः ॥२०। ८२ ।। कर्णाकारं गोपुराणां चतुष्कं बिभ्रत्सालस्तत्परं काञ्चनोऽन्यः । धर्मव्याख्यामाईती भोतुमिच्छन्मन्ये मेरुः कुण्लीभूय तस्थौ ॥” २० । ८५ ।। इति धर्मशर्माभ्युइये. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162