Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकान्ये कान्ताभिरष्टाभिः साकं लोकोनरं तपःप्रकारमासाद्य, कनसुकृतविकसितं सहस्रारकल्पे देवभूयं चिरमनुभूय, सहीतले महिलाभिरेताभिरष्टाभिः सह महीपतिरजायत । इति । राजहंसशिशोः पूर्वं मातापितृवियोजनान् । पित्रोश्चिराय विरहं राजहंस त्वमास्थितः ।। ३७ ।। एवं योगीन्द्रवाणीमनुजनिजसतीस्निग्धबन्दैः समेतः श्रुत्वा राज्याद्विभीतः कुरुपतिरशनेः पातनाहा सुनङ्गः । आनानम्य चैनं पुरवरमगमत्संसृतिव्यङ्गयसौख्यं ___ मन्वन्हालाहलामं तपसि निनमति सुस्थिरां संदधानः ॥३८॥ तदनु वसुमतीवल्लभेन राज्यपरिपालनाय समादिष्टे युवराजे नन्दाढ्ये तपःसाम्राज्यमेव वरीतुकामे, कुरुवीरः पुनः संगतमङ्गलमुहूर्ते भगवत्पूजापुरःसरं विस्तारितमहोत्सवः प्रथितपराक्रमलक्ष्मीविहारप्रसादायमानभुजं गन्धर्वदत्तानन्दनं सकलकलाविलासनिधि चापविद्यापारीणगुणं कीर्तिप्रतापविभवेन रूपसंपदा चात्मानमनुकुर्वन्तं सत्यंधराह्वयं राज्यभारेऽभिपिच्य तमेवयवादीत् । असत्या वाणी ते तनय रसनाग्रे न वसता__ च्वःप्रान्ते वक्रं पिशुनवचनं नेत्रसरणौ । परस्त्रीणां रूपं मनसि च कुमार्गे व्यवसिति मुंखे कोपावेशः सकलशशिबिम्बाभवदन ॥ ३९ ॥ मनसि भगवतो जिनस्य पादौ श्रवसि धर्ममयामृतं विधेहि । प्रक्रतिचयहिते च नेत्रवृत्ति तनय सुखेन महीं प्रपालयेति ।। ४० ॥ एवं प्रकारेण निजनन्दनं सत्यंधरं बोधयित्वा, इमरानपि तनयान्यथायोग्यं पदेषु प्रतिष्ठाप्य, श्रीवीरजिनचरणसरोजभक्तिभरेण वैरा. ग्यवशेन च प्रेरितो महीपालः, सकलसहचरनिकरपरिवृतपार्श्वभागः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162