Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशो लम्बः । १४७ तुष्टाभिरष्टाभिः कान्ताभिर्दन्तुरितसविधप्रदेशः, पश्चादनुधाविन्या सत्यंवरप्रमुखनन्दनपुरस्सरया वेलामतिक्रम्योद्गच्छन्त्येव वारिनिधिवारिवाहिन्या निर्दय संताडितपटहप्रभृतितूर्यघोषविशेषप्रतिध्वानितकुलाचलकन्दरया मन्धरया पृतनयानुगम्यमानः, क्रमेण सप्रणाम तया विपृष्ठः, श्रीसभासमीपमासाद्य तां त्रिः प्रदक्षिणीकृत्य प्रमुदितमना मनागितरविस्मयविस्तारिताक्ष: प्राविक्षत् । यस्याः पार्चे रक्षरेणुप्रक्लप्तो धूलीजालः शक्रचापानुकारी । अर्हन्नाथं मुक्तिलक्ष्म्या वरीतुं क्षिप्तं रेजे कङ्कणं वा समीपे ।। ४१॥ यस्यां च गगनतलचुम्बिनः स्पन्दमानमन्दपवमानकन्दलवलमानवजाग्रमानस्तम्माः क्रोधादीनां चतुणां निरसनाय प्रसृतसंसृल्लक्ष्मीतर्जनीकार्यधूर्वहा व्यराजन्त । सालकान्तं भुखाभागं दधत्यास्तत्समाश्रियः । लीलादर्पणतां प्रापुः सरस्यो यत्र निर्मलाः ॥४२॥ या च विकचपुण्डरीकपण्डमण्डिता म्फटिकस्वच्छसलिला स. तारकेव व्योमलक्ष्मीः, महामहिमविराजितं विभुं विलोकितुमागतेव बर्लोककल्लोलिनी सुराङ्गनानेत्रविलासविजिताभिरिव हियान्त हिताभिः शकरीभिर्विराजिता खातिका विभाति स्म । पदिः ७.-~~१३. "नाहीयस्था: प्रेयसा विप्र भव्याख्यादक्षां तेन वेणी विमोच्य । धली जारच्छमना पार्थतोऽस्या: क्षितं मुद्राकरणं मुक्तिलक्ष्म्याः ॥२० । ७० ॥ त प्रत्याश बागुलजागा मानस्तम्भस्तित्र चत्वार आसन् । क्रोधादीनां से चतुर्णा निरासे संसल प्यास्तर्जनीकार्यमीयुः ॥ २० । ७१॥ आत्यं तस्याः सालकान्तं दवावाः शोभामो संपई स्वां दिदृक्षोः । तलाश माटिकाम्वच्छतागण्यापुर्कीलादर्पणत्वं सगंसि ॥” २० । ७३॥ इति धर्मशर्माभ्युदये. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162