Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये रे रे सर्वे कुतीर्था वदत निजधियेत्येवमामन्द्रनादो
भोः स्वामिन्दुन्दुभिस्ते वदति जलघरध्वान पूरानुकारी ॥ ४८ ।। सकलजगदीश्वर विश्ववेदनचतुर सुरधराधरधीर श्रीवीर, भवदीयातीतानागतवर्तमानविज्ञानमतमानं भुवनत्रयेश्वर्यमहिमानं प्रकटीकुर्वाणम्, अमत्यैः स्वप्राभवप्रकाशनाय चक्रीकृत्य गगने विधा विन्यस्तमिव क्षीरवाराशिसलिलम् , अत्यच्छ स्वभावमपि भव्यौघा. नुरागमादधानं छत्रत्रयं विराजते ।
भामण्डले जिनपते तब दर्शनार्थ
संप्राप्ततिग्मरुचिमण्डलशङ्क-यमाने । स्वातीतजन्म सरणिं मणिदर्पणाभे
संपश्यति प्रविशदं खलु भव्यसङ्घः ॥ ४९ ॥ स्वामिञ्जिनेन्दौ त्वयि जृम्भमाणे व्यर्थीकतानामुडुरानभासाम् । द्राग्वेधसा दण्डनियन्त्रितानां राजीव ते राजति चामरालिः ॥ ५० ॥
कुरङ्गैरुद्गतग्रो वैः श्रूयमाणा निरन्तरम् ।
जितपीयूषधारा ते दिव्यभाषा विराजते ॥ ३१ ॥ सन्ततविनमदमरनिकरमकुटतटघटितमुक्तारूचिपुनरुक्तनखचन्द्रिकानन्दितनिखिलजननयननीलोत्पल श्रीवीर, तब पञ्चाननासनम्, उपवनमिव नानापत्रलतान्त्रितं व्याजम्भमाण वदनैः पञ्चवदनैरश्चितं च, रे रे ब्रूत द्राक्कुतीर्थी इताव ज्ञाने भर्तुदुन्दुभिव्यज्यिवादीत ॥” २० । ९९ ।। श्लो. ५० --- ५१. रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्वे पश्चिामराणां जिनस्य । ज्ञानालोके निष्फलानामिवेन्दो सामुच्चैर्दण्डानयन्त्रितानाम् ॥ २० ॥ ९७ ॥ अप्युगीवैः श्रूयमाणा कुरङ्गैः कर्णाभ्यर्णस्फारपीयूषधारा । था गब्यूतिद्वन्द्वमभ्युलपन्ती दिव्या भाषा कस्य नासीत्सुखाय ॥” २० । ९८॥
इति धर्मशर्मा युदये.
For Private And Personal Use Only

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162