Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ जीवघरचम्पुकाव्ये तदनु जलधौ भासां पत्यौ निमन्जति पश्चिमे __करधृतमणिश्रेणीदी जनैः परिसेवितः । सखिपरिवृतः सोऽयं कोशं विवेश शनैः शन. र्धनमणिगणैर्वस्त्रैरन्यैश्च वस्तुभिरुज्ज्वलैः ॥ १२७ ॥ तदनु कोशधनादिकं निजमुद्रया मुद्रयित्वा निद्रामुखमनुबुभूषुः कुरुवीरः प्रासादमधिरुह्य मणिमञ्चोपरि हंसतूलशयने सुष्वाप । ततश्च निशायामवसन्नायां प्राबोधिकननहृद्यपद्यालापैर्मङ्गलविचित्रबादित्रारावैश्च प्रबुद्धोऽसौ जीवंधरः कृतप्रामातिककृत्यः सकलपरिवारसहितो गोविन्दराजेन सह भगवन्जिनभवनमासाद्य तत्र पूजा विस्तारयामास । ततः सर्वैः साकं नृपभवनमासाद्य सहसा विदेहलोणीशः सचिवगणमानीय पुरतः । समादिश्य श्रीमान्प्रजवमभिषेकप्रयतनं ___ समाप्टच्छच्चैवं कुतुकितमनाः कञ्जनयनः ॥ १२८ ॥ किं नवरत्नप्रभापरिहसितपुरंदरसभामण्डपमभिषेकमण्डपं विनि. मितम् । किं वा तत्र सर्ववर्णवृद्धाः संमिलिताः । कञ्चित्स. जीकृतानि सुरभिशीतलप्रसन्नतीर्थपूर्णानि कनककलश कुलानि । कञ्चित्तत्र संभृतानि तदुपयुक्तोपकरणानि । किं कार्तान्तिका मङ्गल. मुहूर्तरुतावधानाः । कञ्चिन्नानादेशनरपालाः सज्जीकृतोपायनाः संनद्धाः । किं वा नगररथ्याः परिष्कृताः । इति प्रश्नं समाकर्ण्य सचिवाः सञ्चितादराः । सर्व सुघटितं देवस्याज्ञयेति बभाषिरे ॥ १२९ ॥ क्षीराम्भोधिपयःप्रपूर्णकलशानाहृत्य यक्षेश्वरो यक्षैः खानुचरैस्तदा परिवृतः सूर्यप्रतीपच्छविः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162