Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 140
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्पः । गज्ञामुपायनान्येर गृहीत्वा कुरुकुञ्जरः । ततो द्विगुणरत्नादिसार्थ प्रादान्मुदा नृपः ॥ १३७ ॥ यथार्ह मन्लिवृद्धानां बहुमान धरापतिः । लतान वर्णवृद्धानामपि प्रत्येकमादरात् ॥ १३८ ॥ आदार्यप्रथमावतारसरणो जीवंधरे भूपता वर्थिभ्योऽभिमतप्रदानपदवीबद्धादरे जाग्रति । नाकानोकहदेवधेनुविल सच्चिन्तामणीनां कथा हास्याय प्रवदन्ति सभ्यविबुधाः शास्त्राब्धिपारंगताः ॥१३९।। तदनु चतुरङ्गबलसंगतेन नन्दाव्येन समानीतां निज्जननी विजयामहादेवीं पादयोः प्रणिपत्य, तामानन्दपयोनिधिमनामाषाय. तया सह समागतस्य तापससंदोहस्य वाञ्छितादधिकं दूविणजातं प्रदाय, मुदा तेषां पुण्यैकलभ्यां मोक्षपदवीमुपदिदेश । अन्यैः समानीताः पद्मादिदेवीः समागत्य रहसि समालिङ्गय परिचुम्ब्य च सकलमनोव्यथानामवसानभूमि हर्षातिभूमि प्रापयामास । गोविन्दक्षितिपालकस्य तनुजां सल्लक्षणां लक्ष्मणां कान्त्या काञ्चनक्ल्लरीसहचरी वृत्तान्जकोशस्तनीम् । राकाशीतकराननां रतिपतेश्चापायमानभ्रवं लग्ने सद्गुणगुम्भिते क्षितिपतिर्भग्राह पाणी मुदा ॥१४०।। तदानीं मरभसमितस्ततः प्रधावितस्य परिजनस्य करघृतवेत्रलतापरस्परघट्टनजनितशब्दमेदुरेण विशृङ्खलमन्त्रविद्वचनारावविनु. म्भितेन सभास्तारजनकताशीवादविस्तृतेन पूर्णमानान्तःपुरजनाभरणाअङ्कारमनोहरेण पुरतो जननिःसारणपरक किजनशब्दबन्धुरेण निर्दयाहतदुन्दुभिप्रभृतिवाद्यध्वनिनिर्भ रेणानेकसहस्त्रकलकलबहलेनो - त्सवकोलाहलेन त्रिभुवनमपूर्यत । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162