Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये गामिन्यः पूर्वमेव यूयमष्टमालारूपेण मम स्वप्ने दृष्टाः, इदानी धृतनवमालारूपेण, इत्युत्तरोत्तरं भवतीनां वैभवातिशयो विजृम्भतामिति प्रतिपाद्य, प्रकृतमर्थमेवं प्रकटयामास ।
अपारे घोरसंसारे विरक्तिविस्तृता हृदि । दीक्षाये त्वरयत्यद्य मां राकेन्दुनिभाननाः ॥ ८॥ यूयं खलु कुरुवंशलतामुक्ताफलायमानान्पुत्रानुत्पाद्य सन्तत कान्तेन साकं सौख्यमनुभूय वयोऽन्ते दीक्षामुपागन्तुमर्हथेति ।
श्वश्रूगिरमिमां श्रुत्वा शोकवितलमानसाः ।
देव्यस्तस्याः पुरस्तस्थुनमिताननपङ्कजाः ॥९॥ ततश्च देवी विजया कुमारं समीपमानाय्य धराधिराजम् । कादम्बिनी हंसमिवारभव्या वैराग्यवाचा विधुरीचकार ॥ १० ॥
तदनु वैराग्यपदवीमनुगच्छन्त्या सुनन्दया सह महादेवी महीनाथं कच्छायमाणं कृच्छ्रेणानुज्ञाप्य यथाविधि श्रमणीवर्यायाः पद्मायाः सकाशेऽदीक्षिष्ट । श्रमणीनामग्रगण्या पद्मार्या विजयासुनन्दाभ्यां विश्राणितश्रमणीपदा नभसो निपतिता रत्नवृष्टिरिव प्रव्रज्या न प्रतिषेध्येति महीनाथं बोधयामास ।
इति मधुरगिरा प्रबोधितोऽसौ नरपतिरानतमातृपादपद्मः । विनयभरवशाद्विवेश धीरो निजसदनं परिवारसंपरीतः ॥ ११ ।।
तदनु कतिपयदिवसापगमे क्रमेण देवीनामुदराणि सरसीनां जलानीव शशिबिम्बा गर्भा विविशुः ।
गर्भच्छलेन संक्रान्तं प्रतिबिम्ब धरापतेः ।। उहुर्गन्धर्वदत्ताद्यः सनिभा दर्पणश्रिया ॥ १२ ॥ देवीजनस्य विकचोत्पलशोभि वक्त्रं
कोकद्वयस्य सदृशं कुचयुग्ममासीत् ।
For Private And Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162