Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये व्यालोलकङ्कणझणत्कृति तत्र देव्यः ___ पुष्पग्रहं करतलैः कुतुकादकापुः ॥ १७ ॥ एवं चिरं विस्तारितद्विविधवनक्रीडाश्रान्तानां क्रीडासंमर्दविलुलितलतान्तानां व्यालोलनयनान्तानां संदोहेन सह वचन निषण्णस्तत्र गन्धर्वदत्ताकुचकुम्भयुगले मारमदेभमदधारायमाणां कस्तूरीधारां निपातयन् , गुणमालावक्षःस्थले सुरभिलमृगमदमेदुरमलयनरसं लिम्पन्, सुरमञ्जर्या नाभिकुहरादारभ्य काश्मीरपडून लतां विलिखन्, पद्मायाः कपोलयोर्मकरिकां विस्तारयन्, क्षेमश्रियो वदने मृगमदतिलकं विरचयन्, लक्ष्मणायाः स्तनमुकुलयुगले मकरिकापत्रं विचित्रयन्, अन्यासां च यथोचितं प्रसाधनानि विदधानो जीवंधरः सहर्षमवर्तिष्ट । वृक्षादृक्षमुदारशाखमचिरादाक्रम्य भूमीरुहा न्व्यालोलान्निदधानमाहितभयादुड्डानपक्षिव्रजान् । कीशानां निचयं ददर्श वसुधापालो वनाभ्यन्तरे शश्वद्वालकगृह्यमाणजठरोद्यद्वानरीभिर्वृतम् ॥ १८ ॥ ततान्यसंपर्कमवेक्ष्य रुष्टां स्वां वानरी कोऽपि युवा प्लवङ्गः । दीनस्वभावो विविधैरुपायैः शान्तां विधातुं न चिरं शशाक ॥१९॥ तदनु रोषोत्कटमर्कटीं प्रकृतिस्थां कर्तुमक्षमतया बहुदीनदशामापन्नं मृतमिव भूमौ पतितं मायाविनं शाखामृगमवलोक्य भयविह्वलाङ्गी प्लवङ्गी समीपमासाद्य तदवस्थामपाचकार । प्लवङ्गतरुणस्ततः पनसपक्वपुष्यत्फलं ददौ वनमृगीमुदे विततहर्षनद्धान्तरः । जहार वनपालकः सपदि तत्फलं पेशलं करप्रचलयष्टितो मुदितवानरी भर्स्यन् ॥ २० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162