Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः । संप्रापत्कुरुकुञ्जरं पितृपदे राज्येऽभिषेक्तुं मुदा
___ तत्रत्यक्षितिपावलिः स्म भजते वैलक्यवीक्षारसम् ॥१३०॥ ततश्चाभिषेकमण्डपमध्यस्थापितरत्नपीठोपरि विराजमानं कौरवं क्षी. रवाराकरवारिभिर्यक्षराजगोविन्दमहाराजप्रमुखाः सहर्षमभिषिषिञ्चः । तदानीमनेकप्रहतपटहमृदङ्गशङ्खझल्लरीप्रभृतिवाद्यारावस्तयन्निव घनाघनमण्डलमास्फोटयन्निवाखिलजनश्रुतिमान्दोलयन्निव लोकमाह्वयन्निवाभिषेकदिवाननमाक्रमन्निव भवनोदरमुदपादि ।
तदनु दिव्यदुकूलविभूषणाश्चितशरीरकुरूद्वहमूर्धनि । मकुटमुज्ज्वलरत्नविभासुरं करधृतं निदधे स हि यक्षराट् ॥१३१॥
आप्पच्छच कुरुभूपालमारुह्य व्योमयानकम् ।
आदिश्य परिवारं स्वमयाद्यक्षोऽपि मन्दिरम् ॥ १३२ ॥ तदानीं निखिलनरपाल कुलविलसितसल्लापं गोविन्दमहीवल्लभमग्रतो विधाय सप्रश्रयमवनतपूर्वकायेन पद्मास्येन दीयमानहस्तावलम्बः, सुरस्तम्बेरमसकाशं महान्तमौपवावं गजराजमुदयधराधरमिव सरोजबन्धुरैरावणमिव गीर्वाणपतिरधिरूढः, प्रकृतिजनकुमुदपण्डचन्द्रमण्डलेन क्षीरोदधिडिण्डीरधवलेन स्थूलमुक्ताफलजालकावृतेनातपत्रेण परिक्रियमाणोलभागः, पार्श्वद्वयोडूयमानाभ्यां राज्यलक्ष्मीकटाक्षतरङ्गाभ्यामिव पयःपारावारपरिलोलर्मिसंकाशकनकदण्डविलसितचामराभ्यां किंचिञ्चञ्चलवसनाञ्चलः, सर्वतः सममपावृतकवाटपुटप्रकटवातायनतया कुरुपतिदर्शनकुतूहलसमुन्मीलितलोचनस्येव तत्पुरस्य हाग्रावलम्बिनीनां पौरनितम्बिनीनां कासांचिदर्धपरिसमाप्तप्रसाधनव्यापाराणां वामहस्तगत. मणिदर्पणानां परिलसत्कोकारिपूर्णमण्डलानामिव राकारजनीनाम्, कासांचन सरभसगमनविगलितमेखलाकलापाकुलितचरणपछवानां
For Private And Personal Use Only

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162