________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः। विरम विरम शत्रो विश्रुतोऽसि त्वमेक.
स्त्रिजगति परिशुद्धः पातकिप्राग्रगण्यः । प्रसरति मम बाणः प्राणहारी पुरस्ता___त्वमपि कुरु समीके जीवरक्षाप्रयत्नम् ॥ ११५ ॥ इति वदतः कुरुवीरस्य विस्फारघोषणाशनिगर्जनशङ्कावदान्येन हढार्तिसंघटितं* कम्पमानजीवं चापभुजगमारुष्य विषज्वालाय. मानान्मल्लान्काष्ठाङ्गारः कौरवं प्रति दुर्धर्षामर्षेण ववर्ष । विच्छिद्य विच्छिद्य शराननेकात्रिपोः शरासाद्गलितान्गभीरान् । अलक्ष्यसंघानविकर्षमोक्षान्वाणान्सपत्ने स ववर्ष वीरः ॥ ११६ ।।
गृहीतपक्षाः पटवः पुजाः कौरवचापतः ।
प्रसस्त्रुः संगरे शब्दा वादिनो वदनादिव ॥ ११७ ॥ विपाठवर्षेण कुरूद्वहस्य नभःस्थली द्रापिहिताब्नबन्धुः । तिरोहितारिक्षितिपालसेना बभूव धात्री युगपद्रणाग्रे ॥ ११८ ॥
विपाठपञ्जरेणासौ विद्विषत्पक्षिणां कुलम् ।
बबन्ध स्पन्दनायोग्यं मन्देतरपराक्रमः ।। ११९ ॥ तदानीमुदारपराक्रमप्रथितभुनदण्डयोः समकालमिव गीर्वाणगणलक्ष्यमाणमार्गणग्रहणसंधानविकर्षणमोक्षयोरन्योन्यं विजयाशाविजृम्भितरन्ध्रान्वेणयोराश्चर्यकर्मकलाविलोकनसमयसंतुष्टबृन्दारकजन. करारविन्दसंदीयमानमन्दारकुसुमतुन्दिलसविधप्रदेशयोः मध्यप्रसृतमृत्युनासायमानबाहुदण्डविधृतचक्री कृतकोदण्डतया कोपकुटिलितमृत्युभ्रयुगलशङ्कासंपादकयोः प्रवृद्धोत्साहयोर्भयानकसमरमादधानयोः कुरुवीरकाष्ठाङ्गारयोः . परस्परशरघट्टनजनितविस्फुलिङ्गपरंपरामेवमालामु प्रविष्टापि न शान्तिमाससाद । पङ्किः ६. * दृट्या धनुष्कोन्या सहितम् । श्लो. ११८. विपाठ वर्षेण, शरवर्षेण ।
For Private And Personal Use Only