________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
जीवंधरचम्पुकाव्ये दुरीक्षमतुलं तदा जयरमातुलारोहणम् ॥ १०७ ॥ वीर्यश्रीप्रथमावतारसरणी तस्मिन्कुरूणां पतौ
बाणान्मुञ्चति हस्तनर्तितधनुर्वल्लीसमारोपितान् । दीर्णक्षत्रभटच्छटाभिरभितः संभिद्यमानान्तरं __ भास्वद्विम्बमहो बभार गगनश्रेणीमधुच्छत्रताम् ॥१०॥ दृप्यसिन्धुरदीर्णकुम्भयुगलीप्रोन्मुक्तमुक्ताफलै
र्बाणावासिजयश्रियः प्रविगलन्मादाश्रुबिन्दुप्रभैः । लेखानां कुसुमोत्करं सुरभिलं द्राग्वषतां हर्षतां
प्रत्यर्चा चतुरश्चकार समरे सोऽयं कुरूणां पतिः ॥१०९ एवं भिन्दन्बलं वीरः कृतन्त्रमभियाय सः ।
वीरश्रियानुधावन्त्या समालिङ्गितविग्रहः ॥ ११ ॥ एवं जयश्रीताण्डवरङ्गस्थलायमानभुनयुगलं कुरुवीरमवलोक्य काष्ठाङ्गार एवमुवाच । क वैश्यपुत्रस्त्वमतीष भीरुर्वयं क चापागमपारनिष्ठाः । अथापि ते संयति संप्रवृत्तावमात्मवेदित्वमवेहि हेतुम् । १११ ॥
तुलादण्डधृतौ वैश्य तव यत्करकौशलम् । विस्तारयसि सच्चापे धिक्कापलमहो तव ॥ ११२॥ साहसेन रणे तिष्ठन्मुमूर्षुरसि मुग्धधीः ।
त्वत्प्राणवायोः कः पाता मकृपाणाहिना विना ॥ ११३ ॥ इति काष्टाङ्गारदपविलसितदुर्वचनमाकर्ण्य कुरुवीरोऽप्येवं जगाद । त्रपां विना मे पुरतः प्रजल्पसे
कृतघ्न वीर्य तव दृष्टपूर्वम् । त्वया समः कोऽपि न लक्ष्यते क्षितौ
नूनं प्रभुद्रोहविधौ समर्थः ॥ ११४ ।।
For Private And Personal Use Only