Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो लम्बः । कराचितशरासनादविरलं गलद्भिः शरैलुलाव कुरुकुअरो रिपुशिरांसि चापरमा । विभेद गजयूथपान्सुभटधैर्यवृच्या समं ववर्ष शरसन्ततिं सममिभोगतैमैक्तिकैः ॥ ५ ॥ ततश्च हतशेषेषु सैनिकेषु तदीयप्रक्ष्वेडनाध्यापकादधीत वेगेषु तद भ्यासायेव दिशि दिशि पलायमानेषु विच्छिन्नशरासनरथादिपरि करतया कम्पमानमवलोक्य कुरुवीरो गभीरतरमेवमवादीत् । भवादृशे भुजोऽयं मे न बाणं मोक्तुमीहते । गच्छ गच्छ भयेनालं ब्रूहि राज्ञे कथामिमाम् ।। ६ ।। जेतुमस्मान्मृधारम्भे नेतुं कीर्ति दिगन्तरम् । भवान्तरे च चतुरं मन्यते यः स दुर्मतिः | ७ || तावदिदं वृत्तमाकर्ण्य कोपसंज्वलितनयनाङ्गारेण काष्ठाङ्गारेण पुनरपि सर्वाभिसारेण प्रेषितां चमूमवलोक्य करुणार्द्रमानसः कुरुकुलोत्तंसः क्षुद्रप्राणिवधेन किमिति युयुत्सामपास्य सकलापायापनयनदक्षस्य सुदर्शनयक्षस्य सस्मार | यक्षाधिपः तनया सह तं समेत्य शान्ति निनाय नरपालबलानि सद्यः ! जीवंधरं जयगिरिप्रथितं करीन्द्र कौतूहलं च हृदयं कृतकृत्यतां स्वम् ॥ ८ ॥ दन्तावलोsयं कटदानधारासौरभ्यलोभागतभृङ्गसङ्घैः । जीवंधरश्रीपदपद्मसंगाद्रराज पापैरिव मुच्यमानः ॥ ९ ॥ तदनु सुरवारणमारूढः पार्श्वद्वयविधूयमानाभ्यां मुखकमलभ्रान्तिसमागतंहस मिथुनशङ्कावहाभ्यामनुरक्तयक्षाधिपराज्यलक्ष्मीमहितकटाक्षच्छटाभ्यामिवोर्ध्व नसृतदन्तावलदन्त युगलनिर्गलत्कान्तिकल्लोलाम्या For Private And Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162