Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ जीवधरचम्पुकाव्ये माद्यद्दन्तिघटापटुस्फुटनटबोटप्रहृष्यद्भटा टोपाच्छादितदिक्तटे रणतले खगोल्लसद्वारया । आहृत्य श्रियमाहवोद्यतरिपुक्षोणीभृतामुज्ज्वलां कीर्त्या कोमलया दिशो धवलयाम्युत्फुल्लकुन्दनिया ॥३३॥ किंच । आ जन्मतो न लिखितं भुवनाधिपत्यं यद्गालसीमनि परं तु वणिक्रियैव । तेनाधमेन वणिजस्तनयेन किंवा ___संधानमद्य नरपालमणीशिनां नः ॥ ३४ ॥ ध्वजिनीरुद्धपार्श्वस्य मथनस्य शरावलेः । विघसोऽजनि यः पूर्व कबलीक्रियतेऽधुना ॥ ३५ ॥ इति दर्पदुर्ललितवचनविलसितमाकर्ण्य कोपारुणीकृतभालो नयविशालो गम्भीरमिमां गिरमुज्जगार । पुलिन्दवृन्देन गवां कुले हृते बलेन साकं मथने पलायिते । पिधाय वेगेन कवाटमन्ततो धृतो वधूभिस्तनुकम्पमत्यजः ॥३६॥ एवंविधपराक्रममण्डितभुजदण्डमण्डितस्य न युक्तमेव कौरवेण संधानम् । किं धर्मदत्तेन हि षण्डवृत्त्या प्रचण्डवृत्या भवतापि किंवा । कुरुप्रवीरस्य कराग्रनुन्नं राज्यश्रियं चक्रमलं प्रदातुम् ॥ ३७ ॥ इति निगद्य जवान्निर्गत्य यथावृत्तं कुरुवीरं विज्ञापयति नयविशाले विशालतरसमीकसंनाहः कुरुकुमारः पद्मास्यं वरू थिनीनामाधिपत्ये विधाय यथायोग्यं गरुडवेगगोविन्दलोकपालपल्लवमहीपालप्रभृतीनाप्टच्छच रणाङ्गणावतरणाय सेनामादिदेश । काष्ठाङ्गारोऽपि सेनायाः पति मथनमादिशत् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162